SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १० सू० १०८ पिण्डैषणाध्ययननिरूपणम् २७५ पडिगाहिए सिया तं णो हिंत्ति वएज्जा, से तमायाय एगंतमवकमेजा एगंतमवकमित्ता अहे आरामंप्ति वा अहे उपस्सयंसि वा, अप्पंडए अप्पपाणे, अप्पवीए अप्पहरिए, अप्पोसे अप्पोदए, जाव अप्पसंताणए फलस्स सारभागं भुच्चा बीयाई कंटए गहाय से तमायाए एगंतमवकमिजा, अहे ज्झाभथंडिलंसि वा किट्टरासिलि वा, तुलगरासिसि या, सुक्कगोमयरासिसि वा अण्णयरंसि वा तहप्पगारंसि जाव पजिय पमजिय परिदृविजा ॥सू. १०८॥ ___ छाया-'स भिक्षुर्वा भिक्षकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानीयात् स्यात् खलु परः बहुचीजकेन बहु प ण्टकेन फलेन उपनिमन्त्रयेत्-आयुष्मन् ! श्रमण ! अभिकाङ्क्षसि बहुवीजकं बहुकण्टकं फलम् प्रतिग्रहीतुम् ? एतत्प्रकारं निर्घोष श्रुत्वा निशम्य स पूर्वमेव आलोचयेत्-आयुष्मन् ! इति वा, भगिनि ! इति वा, नो खलु मे कल्पते तत् बहुबीन बहुकण्टकं फलं प्रतिग्रहीतुम्, अभिकाङ्क्षसि मे दातुम्-यावन्मात्रं तावन्मानं फलस्य सारभागं पुद्गलम् देहि, मा च बीजानि, अथ तस्य एवं वदतः परः अभिहृत्य अन्तः प्रतिग्रहे बहुबीनकं बहुकण्टकं फलम् अपरिभाज्य आहृत्य दद्यात्, तथाप्रकारम् प्रतिग्रहक परहस्ते वा परपात्र वा अप्रासुकम् अनेषणीयम् लाभे सति नो प्रतिगृह्णीयात्, अथ आहत्य प्रतिग्राहितः स्यात, तम् नो हि इति वदेव, नो नहि इति वदेव, स तदादाय एकान्तम् अपक्रामेत, एकान्तमपक्रम्य अथ आरामे वा उपाश्रये वा अल्पाण्डे वा अल्पप्राणे वा, अल्पबीजे वा अल्पहरिते या अल्पौसे वा अल्पोदके वा यावत् अल्पसन्तानके वा फलस्य सारभार्ग मुक्त्या बीजानि कण्टकानि गृहीत्वा स तान्यादाय एकान्तम् अपक्रामेत्, अथ ध्मातस्थण्डिले चा किट्ठराशौ वा तुषराशौ वा शुष्कगोमयराशौ वा अन्यतरस्मिन् वा तथाप्रकारे यावत् प्रमृज्य प्रमृज्य परिष्ठापयेत् ॥ सू. १०८॥ टीका-पिण्डैषणाया अधिकारात् बहुबीजकं फलमधिकृत्य तनिषेधं कर्तुमाह-'से भिक्खू वा भिक्खुणी वा स भिक्षुर्वा मिक्षकी वा 'गाहावइकुलं' गृहपनिकुलं 'जाव पविटे समाणे' यायन्-पिण्डपातप्रतिज्ञया-भिक्षालाभार्य प्रविष्टः सन् ‘से जं पुण एवं जाणिज्जा' स___टीकार्थ-अब विशेष रूप से बहु बीजक फलों को तथा बहु कण्टक फलों को निषेध करते हैं 'से भिक्खू वा भिक्खुणी वा, गाहावइकुलं जाव पविद्वेसमाणे, से जं पुण एवं जाणिज्जा, वह पूर्वोक्त भिक्षुक-संयमवान् साधु और भिक्षुकीહવે બહુબીવાળા ફળે અને બહુ કાંટાવાળા ફળને લેવાને નિષેધ કરતાં સૂત્રકાર કહે છે – -से भिक्खू वा भिक्खुणी वा' ते पूर्वोत साधु भने सायी 'गाहावइकुलं जाव' तिने ३२ यात भिक्षामनी २७थी 'पविटे समाणे प्रवेश से जं पुण श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy