SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ६-७ पिण्डैषणाध्ययननिरूपणम् १५ व्युत्पत्तिः । एवं सा भावभिक्षुकी साध्वी गृहपतिगृहम् भिक्षालाभप्रतिज्ञया अनुप्रविष्टा सती सा भावक्षुकी पृथुकादिकं यदि एकवारमेव भर्जितं ज्ञात्वा तत् पृथुकादिकम् अप्रासुकम् सचित्तम् अनेषणीयमाधाकर्मादिदोषदुष्टं मन्यमाना सा तथाविधमाहारजातं लाभे सत्यपि न प्रतिगृह्णीयादिति ॥ सू० ५॥ मूलम्-से भिक्खू वा, भिक्खुणी वा जाव पविटे समाणे से जं पुण जाणिज्जा, पिहुयं वा जान चाउलपलंबं वा असई भज्जियं दुक्खुतो वा भज्जियं तिक्खुत्तो या भज्जियं फासुयं एसणिज्ज जाव लाभे संते पडिगाहिज्जा ॥सू०६॥ छाया-स भिक्षुर्वा, भिक्षुको वा यावत् प्रविष्टः सन् स यत् पुनर्जानीयात्, पृथुकं या यान तण्डुलप्रलम्बं वा, असकृद भनितं द्विःकृत्यो वा भनितं त्रिः कृत्वो वा भर्जितं प्रासुकम् एपणीय यावद् लामे सति प्रतिगृह्णीयात् ॥ ६॥ इति । मर्मप्रकाशिका टीका-पूर्व सकृद् भर्जितपृथुकादीनाम् अप्रासुकतया सचित्तत्वेन अनेषणीयत्वेन आधाकर्मादिदोषदुष्टत्वेन भावमिक्षुकाणां भावमिक्षुकोणाश्चाग्राह्यत्वं प्रतिपादित सम्पति तद् वैपरीत्येन असकृद् द्विः कृत्वः त्रिः कृत्वो वा संजितानां पृयुकादीनां श्रमणश्रमणानां ग्राहोत्वं प्रतिपादयितुमाह-'से भिक्खू वा भिक्खुणी वा जाव पविट्ट समाणे इत्य दि स पूरों को भिक्षुः भावभिक्षुः साधुर्वा, भिक्षुकी-भावभिक्षुकी साध्वी वा, यावत्-गृहपनियह पिण्डपातप्रतिज्ञया भिक्षा लाभाशयेन अनुप्रविष्टः सन् स भावभिक्षुः यदि पुनरिति वाक्यादूषित समझकर 'लाभेसंते णो पडिगाहिज्जा' मिलनेपर भी गृहण न करे ॥९०५॥ इसके पहले एक दफे सेके हुवे पृथुकादि को अप्रासुक होने से सचित्त एवं अनेषणीय होनेसे साधु एवं साध्वी को ग्रहण करने को अकल्प्य कहा है अब उससे अलावा बार बार द्विधा या त्रधा भुंजे हुवे पृथुकादि को ग्रहण करने का विधि कहते हैं-'से भिक्खू वा भिक्खूणी या जाच पविढे समाणे' ये पूर्वोक्त माव साधु एवं भाव साध्वी यावत् भिक्षा प्राप्ति की इच्छा से ग्रहस्थ के घर में प्रविष्ट होकर 'जं पुण एवं जाणिज्जा' वे यदि ऐसा जान ले की 'पिहुयं वा' यह शाली, - આ પહેલાં એકવાર શેકેલ પૃથુકાદિ અપ્રાસુક હોવાથી સચિત્ત અને અનેકણીય હોવાથી સાધુ સાધ્વીને અગ્રાહય હોવાનું કહ્યું હવે તેનાથી વિપરીત વારંવાર દ્વિધા કરેલ विधा ४२८ शेडेद पृथुहिन साधु सावाये अड ३२पानी विधि सतावे छे--से भिक्खुवा भिक्खुणी वा जाव पविढे समाणे' ते पूतिमा साधु ॥२ मा साप यावत् Mal सामनी माशाथी अहस्थन। घरमा प्रवेश ४२त ते! 'जं पुण एवं जाणिज्जा' से ये है 'पिहुयं वा' मा aal गोधूमाहि जाव चाउलपलंब वा' यावत् धान्यानि यू श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy