SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ९ सू० ९४-९५ पिण्डैषणाध्ययननिरूपणम् २३९ शब्दं श्रुत्वा स्वयमेव निशम्य-निभाल्य अन्यतो वा कुतश्चित् श्रुत्वा ज्ञात्त्यर्थः 'तहप्पगारं' तथाप्रकारम् तथाविधम् उपर्युक्त संकल्पविषयीभूतम् 'असणं वा पाणं वा खाइम वा साइमं या' अशनं वा पानं वा खादिमं वा स्त्रादिमं वा चतुर्विधमाहारजातम् पश्चात्कर्ममिया 'अप्फासुयं' अप्रासुकम् सचित्तम् 'अणेसणिज्ज' अनेषणीयम् आधाकर्मादिदोषदुष्टं 'जाव' यावद् मन्यमानः मत्वा 'लाभे संते' लाभे सति ‘णो पडिगाहिज्जा' नो प्रतिगृह्णीयात् एवं विधस्य संकल्पविषयीभूतस्य अशनादि चतुर्विधाहारजातस्य पश्चात्कर्मदोषदुष्टत्वेन संयमात्मविराधकतया साधुमिः साध्वीभिश्च तद्ग्रहणं न कर्तव्यम्, एतेन पश्चात्कर्मदोषदुष्टमपि अशनादिकं चतुर्विधाहारजातम् साधुभ्यः साध्वीभ्यश्च न कल्पते संयमात्मविराधकत्वादिति सिद्धम् ॥सू०९४॥ ___ मूलम्-‘से विक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविठू समाणे समाणे वा गामाणुगामं दूइज्जमाणे से जं पुण एवं जाणिज्जा, गामं वा नगरं वा, खेडं वा कव्वडं वा, मडंवं वा, पट्टणं वा आगरं वा दोणमुहं वा जाव रायहाणि वा, इमंसि खलु गामंसि वा जयरंसि वा, खेडंश्रावको के निर्घोष-शब्द को 'सोच्चा णिसम्म' स्वयं सुनकर या किसी दूसरे द्वारा जानकर 'तहप्पगारं असणं वा, पाणं वा, खाइमं वा, साइमं वा अप्फासुयं अणेसणिज्जं जाव लाभे संते णो पडिगाहिजा' इस प्रकार का श्रावकों का संकल्प विषयभूत अशनादि चतुर्विध आहार जात को पश्चात्कर्म के भय से अप्रासुक-सचित्त अनेषणीय-आधाकर्मादि दोष युक्त यावत् समझकर साधु और साध्वी मिलने पर भी नहीं ग्रहण करे क्योंकि उक्तरीति से श्रावकों के संकल्प विषयी भूत अशनादि चतुर्विध आहार जात पश्चात् कर्म दोष से दूषित होने से संयम आत्म विराधक होता है इसलिये सधु और साध्वी उस को नहीं ग्रहण करे अर्थात् पश्चात्कर्म दोष दुष्ट भी अशनादि चतुर्विध आहारजात संयम आत्म विराधक होता है इसलिये साधु और साध्वी उसे ग्रहण नहीं करे, अन्यथा ले लेने पर संयम आत्म विराधना होगी ॥९४॥ मया भीon an oreta 'तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा' तवा २। मशन यतुविध मा.२ गतने पश्चात्४भना यथ! 'अप्कासुय' सथित्त तथा 'अणेसणिज्ज' अनेषणीय आधादिषवाणु 'जाव' यावत् समलने साधु सावाये 'लाभे संते' भणे त ५५५ 'णो पडिगाहिज्जा' महार ४२७ नही. भ3 मे रीते पाथी બનાવવાના શ્રાવકેના સંક૯પવાળા અશનાદિ આહાર પશ્ચાત કર્મના દેષથી દૂષિત હોવાથી સંયમ આત્મ વિરાધક થાય છે તેથી સાધુ કે સાધ્વીએ તેને લેવે ન જોઈએ, અર્થાત્ પશ્ચાત્ કર્મષવાળા પણ અશનાદિ ચતુર્વિધ આહાર જાત સંયમ આત્મ વિરાધક થાય છે તેથી તેને લેવાનો નિષેધ કરેલ છે. સૂ. ૯૪. श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy