SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ३-५ पिण्डैषणाध्ययननिरूपणम् १३ औषधीः प्रेक्ष्य इत्यग्रेणान्वयः, एवं तरुणी वा फलिकाम्-मुद्गादेः फलिम् जीवितादपकान्ताम् अचेतनाम् जीवितरहिता मित्यर्थः एवं भग्नाम् मर्दितां विराधितामितिरीत्या ना: सर्या औषधीः फलीसहिताः प्रेक्ष्य-भवलोक्य तदेवंभूतमौषधिजातम् प्रासुकम् अचित्तम् एषणीयम् आधाकर्मादिदोषरहितं मन्यमानः लाभे सति प्रतिगृह्णीयादित्यर्थः एवं लिङ्गव्यत्यासेन सा भावभिक्षुको साध्वी गृहपतिकुलं भिक्षालाभप्रतिज्ञका अनुप्रविष्टा सती ताः औषधी अकृत्स्नाः असंपूर्णा अचित्ताः अस्वाश्रयाः विच्छिन्नमूलाः विनष्टयोनीः द्विदलकृताः कृतद्विदलविभागाः ऊर्ध्वपाटिताः । तिरश्चीनच्छिन्नाः तिरश्छेदयुक्ताः प्रेक्ष्य तरुणी मुद्गादेः फली च जीवितरहितां भग्नां च प्रेक्ष्य तदेवं भूतमौषधिरूपमाहारजातं प्रासुकमचित्तम् एषणीयम् आधाकर्मादिदोषवर्जितं मन्यनाना तासामेतादृशीनामौषधीनां लाभे सति कारणे तथाभूताः सर्वोषधीः फलीसहिताः प्रतिगृह्णीयादित्यन्क्यो बोध्यः ॥ सू०४॥ __मूलम्-से भिक्खू वा भिक्खुणी वा जाव पविटे समाणे से जं पुण जाणेज्जा, पिहुयं वा, बहुरयं वा भुज्जियं वा, मथुवा, चाउलं वा, चाउलपलंबं वा, सइं संभज्जियं, अफासुयं अणेसणिज्जं मण्णमाणे लाभे संते णो पडिगाहेज्जा ।।सू०५॥ ___ छाया- स भिक्षुर्वा, भिक्षुकी वा यावत् प्रविष्टः सन् स यत् पुनः जानीयात्, पृथुकं वा, बहुरजो वा, भजितं वा, मन्थुवा, तन्दुलं वा, तन्दुलप्रलम्बं वा, सकृत् संभनितम् अप्रा. मुकम् अनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ सू० ५॥ __मर्मप्रकाशिका टीका-सम्प्रति ग्राह्याग्राह्याहारप्रकरकत्वाद् आहारविशेषमधिकृत्य उच्यतेऔषधियों को देखकर ग्रहण करना चाहिये, इस अग्रिम क्रिया के साथ सम्बध हैं। अब फली-छिमी के ग्रहण के विषय में बतलाते हैं-'तरुणि वा फलिं 'छिवाडिं' अपरिपक्व मुंग वगैरह के फलि-छिमी को अभिक्कंतं' अभिक्रान्ताम् जीब से रहित 'पेहाए' देखकर एवं 'भज्जियं भग्नाम्-मर्दित देखकर उसे 'फासुयं एसणिज्जंति' प्रासुक-जीव रहित अचित्त और एषणीय-आधा कर्मादि दोषों से रहित 'मण्णमाणे' समझकर 'लाभे संते पडिगाहेज्जा' मिलने पर ग्रहण करना चाहिये ॥९०४॥ तमा वोछिन्नाओ' ०५१२७ १६हित छ मे शतना l मीहिन न त ગ્રહણ કરી લેવું જોઈએ. આને નીચેના આગળના ક્રિયાપદ સાથે સંબંધ છે. जि-सिना य ४२५। समयमा ५ छ-'तरुणिअं वा फलि' (छिवाडि) पाया पानी भर विगेरेनी सी-सीजन 'अभिक्कंत' ०१२हित धन तथा 'भज्जियं भससी पहाए' निधन 'फासुयं एसणिज्जति' प्रासु४-०५ विनानी मयत मने मेषणीय भने मायामाहाषा विनानी मण्णमाणे' समझने 'लामे संते पडिगहिज्जा' भणे ते ગ્રહણ કરી લેવું જોઈએ. સૂ૦૪ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy