SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे मूलम्-'से भिखू वा भिक्खुणी वा गाहावइकुलं जाव पविटे समाणे से जं पुण एवं जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा मट्रियाओलितं तहप्पगारं असणं वा पाणं खाइमं वा साइमं वा अप्फासुयं जाव लाभे संते णो पडिगाहिज्जा, केवली बूया “आयाणमेयं" असंजए भिक्खुपडियाए मट्टिओलितं असणं वा पाणं वा खाइमं वा साइमं वा उभिदमाणे पुढयीकायं समारंभिज्जा, तहा तेऊ-वाउवणस्तइ-तसकायं समारंभिज्जा, पुणरवि ओलिंपमाणे पच्छाकम्म करिजा, अह भिक्खूणं पुढ्योवदिट्ठा एस पइण्णा, एस हेऊ, एस कारणे जाय जं तहप्पगारं मट्टिओलित्तं असणं वा पाणं या खाइमं वा साइमं चा लाभे संते णो पडिगाहिजा ॥ सू० ६७ ॥ ___ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानीयात्-अशनं वा पानं वा खादिम वा स्वादिम वा मृत्तिकोपलिप्तं तथाप्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा अप्रासुकं यावत लाभे सति नो प्रतिगहीयात, केवली याद'आदानमेतत्' असंयतः भिक्षुमतिज्ञया मृत्तिकोपलिप्तम् अशनं वा पानं वा खादिमं वा स्वादिम वा उभिन्दन् पृथिवीकार्य समारभेत, तथा तेजो-वायु-वनस्पति-उसकायं समारमेत, पुनरपि अवलिम्पन् पश्चात्कर्मकुर्यात्, अथ भिक्षुणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एप हेतुः, एतत् कारणम्, यावत् यत् तथाप्रकारं मृत्तिकोपलिप्तम् अशनं वा पानं वा खादिम वा स्वादिमं वा लाभे सति नो प्रतिगृह्णीयात् ।। सू० ६७॥ ___टीका-'अथ पृथिवीकायजीवहिंसामुद्दिश्य भिक्षानिषेधमाह-'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं यावत् पिण्डपातप्रतिज्ञया मिक्षालाभाशया पविटे समाणे' प्रविष्टः सन् 'से जं पुण एवं जाणिज्जा' स साधुः यदि टीकार्थ-अब पृथिवीकायिक जीव हिंसा को लक्ष्य कर भिक्षा का निषेध करते हैं-से भिक्खू वा भिक्खुणी वा' वह पूर्वोक्त भिक्षु भाव साधु और भिक्षुको-भाव साध्वी 'गाहावइकुलं जाव पविढे समाणे' भिक्षा लाभ की હવે પૃથ્વીકાયિક જીવ હિંસાને ઉદ્દેશીને ભિક્ષાને નિષેધ કરે છે– _ 'से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविढे समाणे' । Astथ-से भिक्खू वा भिक्खुणी वा' ते पूरित मिशु-माय साधु मने भिक्षुधीमाय साध्या मिक्षा सासनी थी गाहावइकुलं' पतिनामा 'जाव पविढे समाणे प्रवेश ४२di ‘से जं पुण एवं जाणिज्जा' 4 II उपामा भावना२ शतताए -मा श्री माया सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy