SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ६ सू० ५९-६० पिण्डैषणाध्ययननिरूपणम् रजःक्षारमृत्तिका प्रभृतिमिः ' संसद्वेग' संसक्तेन - संस्पृष्टेन हस्तादिना दीयमानमशना दिकं न गृह्णीयादिति भावः, गैरिकाननः शिलादेः खनिविशेषोत्पत्तेः सवित्तत्वाद् स्निग्धरजः प्रभृतीनञ्च स्निग्धत्वेन सचित्तत्त्वादिति बोध्यम् ॥ ५९ ॥ मूलम् - अह पुण एवं जाणिज्जा जो असंसट्टे संसट्टे तहपगारेण संसण हत्थे वा मत्तेण वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा फासूयं एसणिज्जं जात्र पडिगाहिजा || सू० ६०|| छाया - अथ पुनरेवं जानीयाद् नो असंसृष्टः संसृष्टः, तथा प्रकारेण संसृष्टेन हस्तेन वा अमत्रेण वा दय वा भाजनेन वा अशनं वा पानं वा खादिमं वा स्वादिमम् वा प्राकम् एषणीयं यावत् प्रनिगृह्णीयात् ॥ ६०॥ टीका - अथ ग्राह्याहारविषयमधिकृत्याह - 'अह पुण एवं जाणिज्जा' अथ-यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् 'णो असं सट्टे : संसट्टे' नो असंसृष्टः न अन्येन शीतोदकादिना संसृष्टः संस्पृष्टः हस्तादिः अपि तु संसृष्टः तज्जातीयेन ग्राह्याहारेणैव संस्पृष्टः हस्तादिरस्तीति पर्यालोच्य 'तहप्पगारेण' तथा प्रकारेण - तथाविधेन ग्राह्याहारमात्रेणैव संसृाटेन संस्पृष्टेन 'हत्थेण वा मत्तेण वा दव्विरण वा भावणेण वा' हस्तेन वा अमत्रेण वा दर्ष्या वा भाजनेन हस्तादि से दीयमान अशनादि चतुर्विध आहारजात को नहीं ग्रहण करना चाहिये, क्योकि गैरिक- मनःशिला वगैरह खान विशेष से उत्पन्न होने से सचित्त माना जाता है और स्निग्ध धूलि वगैरह भी स्निग्ध होने से सचिन्त है || सू० ५९॥ अब साधु और साध्वी को ग्रहण करने योग्य आहार विषय का प्रतिपा दन करते हैं - 'अहपुण एवं जाणिजा' - यदि साधु और साध्वी ऐसा वक्ष्यमाण रीति से जान लेकि 'णो असंसट्टे संसट्टे' हस्त पात्र वगैरह अन्य शीतोदकादि से संस्पृष्ट नहीं है किन्तु केवल ग्राह्य आहार मात्र से ही संस्पृष्ट है ऐसा देखकर 'तहपगारेण संसद्वेण' इस प्रकार के ग्राह्य आहार मात्र से संस्पृष्ट 'हत्येण वा १५९ सूर्य उरेस लीनु यूर्ण विशेष था अारना लीना २०४ : क्षार भाटि विगेश्थी 'संसट्टे' સ્પર્શીયલા હાથ વિગેરેથી અપાતા અશનાદિ ચતુ`િધ આહાર જાતને ગ્રહણ કરવા નહીં. કેમ કે ઐરિક મનઃશિલા વિગેરે ખાણ વિશેષમાંથી ઉત્પન્ન થવાથી સચિત્ત મનાય છે અને ભીની ધૂળ વિગેરે પણ ભીના હૈાવાથી ચિત્ત જ છે. ૫ સૂ. ૫૯ ૫ હવે સાધુ અને સાધ્વીને ગ્રહણ ચાગ્ય આહાર સંબંધી કથન કરે છે. अर्थ- 'अहपुण एवं जाणिज्जा' ले साधु भने साध्वीना एवाभा मे भावे - 'णो असंसट्टे संप्तट्टे' $स्त है पात्र विगेरे जीन शीतोह विगेरेथी संस्पृष्टनथी परंतु ठेवण अडय भाडारथी संस्पृष्ट छे, से प्रमाणे लेने 'तहप्पगारेण संसदृण हत्थेण वा ' આ રીતના ગ્રાહ્ય આહાર માત્રથી સસ્પૃષ્ટ હાથથી અથવા મસેળ વા' પાત્રથી અથવા શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy