SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ६ सू० ५९ पिण्डैषणाध्ययननिरूपणम् १५७ अप्रासुकम् सचित्तम् यावत्-अनेषणीयम्-आवाकर्मादि दोषयुक्तम् मन्यमानः नो प्रतिगृह्णीयात् तस्य उदकाईहस्तादिना दीयमानस्य आहारजातस्य सचित्तसंस्पृष्टत्वेन आधाकर्मादि दोषयुक्तत्वेन संयमात्मविराधना स्पात् । 'अह पुण एवं जाणिज्जा' अथ-यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् ‘णो पुरेकम्मकएणं उदउल्लेणं' नो पुरः कृतकर्मणा न पूर्वकृतप्रक्षालनेन उदकाट्टैण हस्तादिना अशनादिकं दीयते अपि तु तहप्पगारेणं वा उदउल्लेणं वा' तथा प्रकारेण वा स्वत एव गृहादिकार्यान्तरप्रयुक्तेनोदकाट्टैण शीतोदकाीकृतेन 'हत्थेग वा मतेण वा दबिएण वा भायणेण वा' हस्तेन वा अमत्रेण वा दा वा भाजनेन वा दीयमानम् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वा दिम वा चतुर्विघमाहार जातम् 'अफासुयं जाव णो पडिगाहिज्जा' अप्रासुकम् सचित्तम् यावद् -अनेषणीयम्-आधाकर्मादि दोषयुक्तम् मन्यमानः नो प्रतिगृह्णीयात् एतावता साधवे भिक्षादानार्थ हस्तादिकं नैव शीतोदकेन प्रक्षलित किन्तु स्वामाविक नैव गृहादिकार्यान्तरेण प्रक्षालित हस्तादिकं वर्तते एवं विधेनापि शीतोदकागलद् बिन्दु हरतादिना दीयमानम् अशनादिकं चतुर्विधमाहारजातमप्रामुकं सचित्तमनेपणीयम् आधाकर्मादिदोषयुक्तं मत्वा नो गृह्णीयादिति फलितम् । अय किश्चिन्मात्र क्लिग्नेन स्निग्धेनापि हस्तादिना दीयमान माहारं सचित्तं मत्वा न प्रतिगृह्णीयादित्याह-'अह पुण एवं जाणिज्जा' अथ-यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात्-‘णो उदउल्लेण' नो उदकाइँण--न शीतोदकाीकृत दस्तादिकं वर्त ते अपि तु 'ससिणिद्रेणं सेसं तं चेव' सस्निग्धेन-किश्चिन्मात्रमयि स्निग्धं हस्तादिकं अशनादि चतुर्विध आहार जातको अप्रासुक-सचित्त और अनेषणीय-आधाकर्मादि दोष दूषित मोन कर नहीं ग्रहण करे। अब थोडा भी गीला और स्निग्ध हस्तादि से दीपमान आहार को भी सचित्त मानकर साघु को नहीं ग्रहण करना चाहिये-यह बतलाते हैं-'अहपुण एवं जाणिज्जा-णो उद उल्लेणं, ससिणिद्धेणं सेसं तं चेव' 'यदि ऐसा वक्ष्यमाणरीति से जाने कि-हस्तादि शीतोदक से आद गीला नहीं किया हुआ है अपितु लेशमात्र ही स्निग्ध हस्तादि है तो भी इस. प्रकार के लेश मात्र भी स्निग्ध हस्तादि से दीयमान अशनादि चतुर्विध आहार जात को नहीं ग्रहण करे इसी तात्पर्य से कहा है-'शेषं तच्चैव वचाहआ-अवशिष्ट कथन पूर्वोक्त ही समझना चाहिये-अर्थात् इस प्रकारका भी दिया जाता દેથી દૂષિત માનીને તેને ગ્રહણ કરે નહીં. હવે ચેડા પણ ભીના હાથ વિગેરેથી આપવામાં આવતા આહારને પણ સચિત્ત માનીને સાધુએ ગ્રહણ ન કરવા વિષે સૂત્રકાર छ, 'अहपुण एवं जाणिज्जा' ले साधुना युवामां से मार है णो उदउल्लेणं' Sealest पालीथी भीना ४२१ नथी. परंतु 'ससिणिद्धे गं सेसं तं चेव' सेशमा २४ साथ વિગરે ભીના છે તે પણ આવા પ્રકારના લેશમાત્ર પણ ભીના હથ વિગેરેથી આપવામાં मावेस AAI यतुविध माहार nd sy ४२११ नही. मे तुथी सेस तं चेव' श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy