SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे मूलम्-से णं परिभाएमाणं परो वएज्जा, आउसंतो समणा माणं तुमं परिभाएहि, सव्वे वेगतियाठिया उ भोक्खामो वा पाहामो वा से तत्थ जमाणे णो अप्पणा खद्धं खद्धं, डायं डायं ऊसढं ऊसढं रसियं रसियं मणुन्नं मणुन्नं जाव लुक्खं लुक्खं से तत्थ अमुच्छिए अगिद्धे अनाढिए अणज्झोववण्णे बहुसममेव अॅजिजवा पीइज्जया ॥सू० ५४॥ __छाया-तं खलु परिभाजयन्तं परो वदेत्-आयुष्यन्तः श्रमणाः ! मा खलु खम् परिभाजय, सर्वे एकत्र व्यवस्थिताः भोक्ष्यामहे वा पास्यामोवा, स तत्र भुञ्जाने नो आत्मनः प्रचुरं प्रचुरम्, शाकं शाकम् उश्रितम् उश्रितम् रसितं रसितं मनोज्ञम् मनोज्ञम् यावत् रूक्षम् रूक्षम् स तत्र अमूच्छितः अगृद्धः अनादृतः अनध्युपपन्नः बहुसममेव भुञ्जीत वा पिबेद् वा ।।सू०५४॥ टीका-सहैव अशनादिकमाहारजातं भोक्तं कश्चित् साधुः प्रतिपादयन्नाह 'सेण परिभाएमाणं परो वएज्जा" तम् खलु साधुम् अशनादिकं परिभाजयन्तं-विभक्तुमुघतं परः कश्चित् साधुः वदेत् ब्रूयात् ब्रवीतीत्यर्थः, तदाह-'आउसंतो समणा' आयुष्मन्तः श्रमणाः ! हे आयु. मन् श्रमण ! 'मा गं तुमं परिभाएहि' मा खलु त्वम् अशनादिकमाहारजातं परिभाजए-विभक्तं 'अणजोबवणे' अनासक्त होकर ही 'बहुसममेव परिभाएज्जा' सयको समान रूप से ही विभाजन करें विषम रूप से विभाजन किसी भी तरह नहीं करें ५३ ॥ अब कोई एक साधु सब साघुओं को एक साथ ही अशनादि आहार जात का भोजन करने के लिये कहते हैं टीकार्थ-'सेणं परिभाएमाणं परो वएजा'-अशनादि चतुर्विध आहार जातको विभाजन करते हुए उस साधु को दूसरा एक साधु यदि ऐसा वक्ष्यमाणरीति से कहे कि 'आउसंतो समणा' हे आयुष्मन् ! भगवन् ! श्रमण ! साधु 'मा णं तुमं परिभाएहि' आप इस अशनादि चतुर्विध आहार जात को नहीं विभाजित करे क्योंकि 'सव्वे वेगतिया ठियाउ' हम सभी साधु एक साथ ही व्यवस्थित 'अणझोववण्णे' A सहित २हित छन 'बहुसममेव परिभाएज्जा' मधाने सभी शते ભાગ પાડીને આપવું. વિશેષ પ્રકારે કેઈને પણ કોઈ પણ રીતે આપવું નહીં. સૂ૦ ૫૩ હવે કઈ એક સાધુ સઘળા સાધુઓને એક સાથે જ અશનાદિ આહાર જાતનું ભેજન કરવા માટે કહે છે Ast-से णं परिभाएमाणं परो वएज्जा' AAना यतुविध माहा२ तन ला पाता से साधुने भाल से, साधुन्ने २॥ १क्ष्यमा रीते ४ 'आउसंतो समणा मा णं तुमौं परिभाएहि' डे सायुष्मन् श्रम मापन् ! २५ २५॥ २५शनायितुविध मारना लाय नहीं. 'सव्वे वेगंतिया ठियाउ भोक्खामो वा पाहामो वा म मापये मया જ સાધુઓ એક સાથે એકઠા થઈને આ અશનાદિ ચતુર્વિધ આહાર જાતને ખાઈશું श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy