SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३८ आचारांगसूत्रे वयेत्तर्हि 'माइट्ठाणं संफासे' तस्य मातृस्थान-छलकपटमायादिदोषान् संस्पृशेत्-कपटासक्तिमायादिदोषसंस्पर्शः स्यादित्यर्थः। तथा च संयमात्मविराधना संभवः, तस्मात् 'णो एवं करेजा' नो एवं पूर्वोक्तरीत्या कुत्-िसर्वसाधुभ्यो दत्तमशनादिकं सर्व नात्मीयं भावयेत्, अपि तु 'से तमायाए' स साधुः तद्-अशनादिकं दत्तमाहारजातम्, आदाय-गृहीत्वा 'तत्थ गच्छि जा' तत्र-साधुसमुदायनिकटे गच्छेत् 'तत्थ गच्छित्ता' तत्र गत्वा ‘से पुब्बामेव आलोइज्जा' स पूर्वमेव प्रागेव आहारजातम् तं साधुसमुदायम् आलोकयेत्-दर्शयेत्, दर्शयित्वा चैवं ब्रूयात-'आउसंतो समणा !' हे आयुष्मन्तः श्रमणा: ! 'इमे भे असणं वा पाणं या साइमं वा साइमं वा' इदम् युष्मभ्यम् अशनं वा पान वा खादिमं वा स्वादिम वा चतुर्विधमाहारजातम् 'सबनणाए निसिट्टे' सर्वजनेभ्यो युष्मभ्यमिति पूर्वेणान्धयः निसृष्टम्-दत्तं वर्तते तस्मात् 'तं मुंजह या णं परिभाएह वाणं तद् आहार नातम् यूयम् सर्वे मिलित्या भुध्वम् चा, परिभाजयत वा, विमज्य वा गृह्णी तेति, 'सेवं वदंतं परो वएज्जा' तम् साधुम्, एवम्अकेला मुझे ही मिला है इसलिये में अकेला ही इसका उपयोग करूंगा 'एयंमाइहाणं संफासे ऐसा थिचारने पर उस को मातृस्थान-छलकपटोदि रूपदोष होगा और संयम आत्मा की विराधना होगी इसलिये 'नो एवं करेज्जा'-उक्त रीति से उपस्थित उन सभी साधुओं के लिये दिये गये अशनादि चतुर्विध आहार को केवल अकेला अपना ही नहीं समझना 'से तमायाय' यह एक साधु अशनादि चतुर्विधआहार जात को लेकर 'तत्थ गच्छेन्जा' उन साधु समुदायों के निकट में जाय और 'तस्थगच्छित्ता से पुवामेव आलोएज्जा' यहां जाकर वह साधु पहले ही आहार जात उन साधुओ को दिखलावे और उन को दिखलाकर 'ऐसा कहे कि 'आउसंतो समणा' हे आयुष्मन् ! भगवन् ! श्रमण ! श्रावक ने 'इमे मे असणं वा पाणं वा खाइम वा साइमं चा' यह अशन पान aar मान उपयोगमा १७ मेम पियार ४२वाथी थे साधुने माइद्वाणं संफासे' ७१પરિરૂપ માતૃસ્થાન દોષ લાગે છે. અને સંયમ આત્માની વિરાધના થાય છે. તેથી જે एवं करेज्जा' शते त्यां स्थित गा साधुमाने भाट २५पामा मायेस AAle चतुविध माहारने ३५० पाताने माटे सभा नही 'से तमायाय तत्थ गच्छेज्जा' તે એક સાધુએ અનાદિ ચતુર્વિધ આહારને લઈને એ બીજા સાધુ સમુદાયની પાસે જવું भने, 'तत्थ गच्छित्ता से पुवामेव आलोएज्जा' त्यांने ये माहार से सामान माता4 भने प्रमाणे मतापी मेम -आउसंतो समणा' 3 मायुष्मन् लायन् श्रम ! 'इसे मे असणं वा पाणं वा खाइमं वा साइमं वा श्राप अशन. पान माहिम मन स्वाहिम यारे ४२ने माहा२ गत 'सव्व जणाए णिसिट्टे' मा५ मा ६५स्थित साधुमान माटे सापेर छे. तेथी 'तं भुजह' २॥ यतुविध माहार ते मा५ मामा अथवा 'चगं परिभाएह' (KHIL UNR स! 'सेवं वदंतं परीवएज्जा' माशते । थे। श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy