SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३६ आचारांगसूत्रे इमं मे असणं वा पाणं वा खाइमं वा साइमं या सव्वजणाए निसटें, तं भुंजह य णं परिभाएह च णं तं चेगइओ पडिगाहेत्ता, तुसीणीओ उवेहेज्जा, अवियाइ एयं मममेव सिया एवं माइट्ठाणं संफासे, णो एवं करेज्जा, से तमायाए तत्थ गच्छेजा, तत्थ गच्छित्ता से पुवामेव आलो. एज्जा, आउसंतो समणा इमे भे असणं वा, पाणं वा, खाइमं वा साइमं वा सव्वजणाए णिसिद्धे, तं भुंजह च णं परिभाएह च णं सेवं वदंतं परो वएज्जा आउसंतो समगा, तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणं णो अपणो खद्धं खद्धं डायं डायं ऊसढं ऊसढं रसियं रसियं मणुन्नं मणुन्नं णिद्धं णिद्धं लुक्खं लुक्खं से तत्थ अमुच्छिए अगिद्धे अगढिए अणज्झोवदण्णे, बहुसममेव परिभाएज्जा ॥सू० ५३॥ छाया-तस्य परः अनापाते असंलोके तिष्ठतः अशनं वा पानं वा खादिमं या स्वादिम या आहृत्य दद्यात्, स च वदेत्-'आयुष्मन्तः श्रमणाः । इदं युष्मभ्यम् अशनं वा, पानं वा, खादिमं वा, स्वादिमं वा सर्वजनेभ्यो निसृष्टम्, तद् भुध्वम् च खलु परिभाजयत च खलु तच्च एकतः परिगृह्य तूष्णीकः उत्प्रेक्षेत, अपि इदं ममैव स्यात् मातृस्थानं संस्पृशेत्, नैवं कुर्यात, स तमादाय तत्र गच्छेत्, तत्र गत्वा स पूर्वमेव आलोचयेत्-'आयुष्मन्तः श्रमणाः । इदं युष्मम्यम् अशनं वा पान वा खादिमं वा स्वादिम वा सर्वजनेभ्यो निसृष्टम्, तद् भुध्वं या परिभाजयत वा, एनमेवं ब्रुवाणं परो वदेत्-आयुष्मन्तः श्रमणाः त्वं चैव खलु परिभाजय, स तत्र परिभाजयन् न आत्मनः प्रचुरं प्रचुरम् शाकं शाकम् उच्छ्रितम् उच्छितम्, रसिक रसिकम् मनोज्ञ मनोज्ञम् स्निग्धं स्विग्यम् रूक्षं रूक्षम् स तत्र अमूच्छितः अगृद्धः अनाहन: अनध्युपपन्नः बहु समम् एव परिभाजयेत् ।। सू० ५३ ।। टीका-गृहपतिकुले पूर्वप्रविष्टशाक्यादि भिक्षुकं दृष्ट्वा अन्यत्र गच्छतः साधोः भिक्षादानविधि प्रतिपादयितुमाह-'से परो अणावायमसंलोए चिट्ठमाणस' परः-गृहपतिः तस्य-भिक्षु. अव पूर्वसूत्र में प्रतिपादित विषय को ही खुलाशा करके बतलाते हैं टीकार्थ-'से परो' वह गृहपति यदि 'अणावायमसंलोए' अनापात-जन संपर्क रहित और यातायात रहित एवम् असंलोके-चरक शाक्यादि श्रमणो के परोक्ष स्थान में 'चिट्ठमाणस्स' अस्थित उस भाव साधु को 'असणं चा पाणं હવે પૂર્વ સૂત્રમાં પ્રતિપાદન કરેલ વિષયને જ ખુલાસા વાર બતાપે છે. 22.-से परो अणावायमसंलोए चिट्ठमाणस' में पति नस५४ विना भने मनाम हित तथा. य२४ाया भYथी ५३१क्ष स्थानमा 'चिट्ठमाणस्स' २९सा से लाप श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy