SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४ आचारांगसूत्रे प्रयुक्तप्राप्तम् धात्रीदत्तहेतुकादिपिण्डदोषरहितम् 'पिंडवार्य' पिण्डपातम् - मैक्षम् 'पडिगाहिता' प्रतिगृह्य - उपादाय 'आहारं आहारिज्जा' आहारम् अशनादिकं चतुर्विधमाहारजातम् आहारयेद् ग्रासैषणादिदोष शुन्यमाहारमाहारयेदित्यर्थः । तथा सति नोक्तमातृस्थान रूपच्छलकपटादिदोष संस्पर्शः संभवतीति भावः ।। सू० ४३ ॥ मूलम् - एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । सू. ४४ । चतुर्थ उद्देस समतो छाया - एतत् खेलु नस्य भिक्षुकस्य वा भिक्षुक्या वा सामग्र्यम् ॥ सू० ४४ ॥ टीका - उपर्युक्तस्योपसंहारया जेनाह - 'एयं खलु तस्स भिक्खुरस वा एतत् खलु प्राधूणिकागन्तुक भिक्षुभिः स र्द्धम् ग्रासषणादिदोषरहिताहाराहरणम् तस्य एकस्मिन्नेव क्षेत्रे निवसतः एषिणीय अचित्त प्रासुकउद्गमादि दोष रहित और 'वेसियं' वैषिक केवल वेष प्रयुक्त प्राप्त अर्थात् धात्री दोष हेतुकादि पिण्ड दोषों से रहित 'पिंडवाय ' 'पडिगाहित्ता' पिण्डपात- भिक्षा को ग्रहण कर अशनादि चतुर्विध 'आहारं आहा रेजा' आहार जात को ग्रासैषणादि दोषों से रहित समझ कर खाय, इस तरह भिक्षाचर्या कर आहार करने से साधु को मातृस्थान दोष नहीं होता ॥ ४३ ॥ ऊपर में बतलाए हुए विषयों का उपसंहार के रूप से कहते हैं- 'एयं खलुतस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं' 'यह जो आगन्तुक प्राघूर्णिक साधुओं के साथ ही ग्रासैषणादि दोषों से रहितअशनादि चतुर्विध आहारका आहरण करना चाहिये ऐसा कहा है वास्तव में वही उस एक ही क्षेत्र में निवास करने वाले साधु का और मास कल्पविहारी साध्वी की साधुता की समग्रतासंपूर्णता समझनी चाहिये अर्थात् तथाविध आहारका आहरण ही साधु और 'एसिय' वेसिय' पिंडवाय' शेषीय आसु उभाहि होष विनाना अत्ति भने देवण સાધુના વેષમાત્રથી આપેલ અર્થાત, પ્રાપ્ત થયેલ અર્થાત્ ધાત્ર દૂત હેતુકાદિ દેષા વિનાના पिंडयात अर्थात् लिक्षाने 'पडिगाहित्ता आहारं आहारिज्जा' श्रद्धयु भरीने अशनाहि यार પ્રકારના આહાર જાતને ગ્રાસૈષણાદિ દ્વેષાથી રહિત સમજીને તે ઉપચેગમાં લેવે આ રીતે ભિક્ષા ચર્યા કરીને મહાર કરવાથી સાધુ કે સાધ્વીને માતૃસ્થાન દેષ લાગતા નથી સૂ૦૪૩ા હવે ઉપર બતાવવામાં આવેલ વિષયના ઉપસ'હાર કરતાં કહે છે— टीडार्थ' - 'एयं खलु तस्स भिक्खुस्स वा' भिक्खुणीए वा सामग्गिय' मा आवेला अतिथी સાધુઓની સાથે જ ગ્રાસેષણાદિ દોષ વિનાના અશનાદિ ચતુર્વિધ આહારને વાપરવા જોઈએ એમ કહ્યું છે વાસ્તવિક રીતે એજ એ એકજ ક્ષેત્રમાં નિવાસ કરવાવાળા સાધુના અને માસકલ્પ વિહારી સાધુના અને સાવીના સાધુપણાની સમગ્રતા સમજવી જોઇએ અર્થાત્ તે પ્રકારના બહારનુ આહરણુ જ સાધુ અને સાધ્વીના સ ંપૂર્ણ ભિક્ષા ભાવ छे. શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy