SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे पडियाए पविसिस्सामि वा णिक्खमिस्सामि वा, माइट्ठाणं संफासे, तं णो एवं करेज्जा से तत्थ मिकरहिं सद्धिं कालेण अणुपविसित्ता, तत्थयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगहित्ता आहारं आहारिजा ॥सू० ४३॥ छाया-सन्ति तत्र एकस्य भिक्षोः पुरः संस्तुताः वा पश्चात संस्तुता वा परिवसन्ति तद्यथागृहपतिर्वा, गृहपत्नी वा, गृहपति पुत्रो वा, गृहपतिपुत्री वा गृहपतिस्नुषा या, धात्री वा, दासो वा, दासी वा, कर्मकरो बा, कर्मकरी वा तथाप्रकाराणिकुलानि पुरः संस्तुतानि वा, पश्चात् संस्तुतानि वा, पूर्वमेव भिक्षाचर्यार्थम् अनुप्रवेक्ष्यामि, अपिचैतेषु लप्स्ये पिण्डं वा लोयं वा क्षीरं वा दधि वा नवनीतं वा घृतं वा गुडं वा तिलं वा शकुलिं वा, फाणितं वा अपूपं वा शिखरिणी वा, तं पूर्वमेव भुक्त्वा पीत्वा पतद्ग्रहं (पात्रम्) संलिह्य, संप्रमृज्य ततः पश्चात् भक्षुभिः सह गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि वा निष्क्रमिष्यामि वा, मातृस्थानं संस्पृशेत्, तद् न एवं कुर्यात, स तत्र भिक्षुभिः सार्द्धम् कालेन अनुप्रविश्य तत्र इतरेतरेभ्यः सामुदानिकम् एषणीयम् वैषिकं पिण्डपातं प्रतिगृह्य आहारम् आहारयेत् ॥ सू० ४३॥ टीका-पुनः प्रकारान्तरेण छलकपटमायारूपे मातृस्थानदोषं प्रतिपादयितुमाह-'संतितत्थेगइयस्स भिक्खुस्स पुरे संथुया वा पच्छा संथुया वा परिवसंति' तत्र तस्मिन्नेव ग्रामे वास्तव्यस्य एकस्य भिक्षुकस्य पुरः संस्तुताः पूर्वकालिकपरिचिताः मातापितृभ्रातृव्यादयः, पश्चात् संस्तुताः श्वशुरकुलसम्बन्धिनः पश्चात् कालिकपरिचिताः श्वशुश्वश्रूश्यालादयो ये परिवसन्ति, तान् स्वनामग्राहं गृह्णन् आह-तं जहा-गाहावई वा तद्यथा गृहपति वा, 'गाहावईणीओ वा' गृहपत्नी वा, 'गाहावइपुत्ता वा' गृहपतिपुत्रो वा-'गाहावइ धूयाओ या' गाथापति पुत्री वा अब प्रकारान्तर से छलकपटमाया रूप मातृस्थान स्पर्श दोषों को बतलाते हैंटीकार्थ-'संति तत्थेगइयस्स भिक्खुस्त पुरे संथुया वा पच्छा संथुया वा परिवसंति' उसी ग्राम में बसने रहनेवाले एक भिक्षु साधुके पूर्वकाल के ही परिचितलोगमातापिता भाईवगैरह अथवा पश्चात् पीछे काल के परिचितलोग-श्वशुरसासुझ्याला वगैरह रहते हैं 'तं जहा' जैसे कि 'गाहावइ वा गाहायिणीओ वा' चाहे पूर्वपरिचित गृहपति होगा, या गृहपत्नी होगी 'गाहावइ पुत्ता चा' या गृहपति का હવે પ્રકારાન્તરથી છલકપટ માયારૂપ માતૃસ્થાન સ્પર્શ દેને સૂત્રકાર બતાવે છે. साथ-सति तत्थेगइयस्स भिक्खुस्स' से ममा २९।२१ मे साधुन। 'पुरे संथुया या' ५' पथित माता, पिता, मा, विगैरे मया 'पच्छा संथुया वा' पश्चात परि. थित सस, सासु, साणा विगेरे 'परिवसति' २७ छे. 'तं जहा गाहावइ वा' भ3 साडे तो पूर्व पायित हपति डाय 212qा 'गाहावइणिो वा' पतिनी स्त्री जाय 2424 'गाहावइ पुत्ता वा' आपतिना पुत्र डाय अथवा 'गाहावइ धूयाओ वा' गृहपतिनी पुत्री श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy