SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ आचारांगस आख्यातः तीर्थकृभिः गणधरैर्वा कथितः, 'प्रहातहा बंधविमुक्त जे विज' यथा तथा-यस्य यत्स्वरूपं तस्य तत्स्वरूपं बन्धविमोक्षयोः-कर्मबन्धः कर्मबन्धमोक्षयोर्वास्तविकस्वरूप यो विद्वान्-वेद ज्ञातवान् ‘सेहुमुणी अंतकडेत्ति वुच्चई' स हि-स खलु भावमुनिः अन्तकृत्-कर्मणोऽन्तकृदिति उच्यते, एतावता अस्मिन् संसारे जीवात्मा आस्रवसेवनं कृत्वा यथा कर्म बद्धवान् तथैव सम्यग्ज्ञानदर्शनचारित्राराधना द्वारा तत्कर्मबन्धनात् मुक्तोभवितु मर्हति, अतएव यो मुनिः कर्मबन्धमोक्षयोः यथार्थः स्वरूपं जानाति स नूनं कर्मणामन्त कृद् भवतीति फलितम् ।।११।। मूलम्-इममि लोए परए य दोसुवि, न विजई बंधणजस्त किंचिवि। से हु निरालंबणामप्पइट्ठिए, कलंकलीभावपहं विमुच्चइ ॥१२॥ तिमि । विमुत्ती समत्ता । आचाराङ्गसूत्रं समाप्तम् ॥१२॥ छया-अस्मिन लोके परस्मिन् च द्वयोरपि न विद्यते बन्धनं यस्य किश्चिदपि । स खलु निरालम्बनमप्रतिष्ठितः कलंकलीभावपथाद् विमुच्यते ।।१२।। इति ब्रवीमि । विमुक्तिः समाप्ता । आचारागसूत्रं समाप्तम् । ॥१२॥ टीका-अथ षोडशाध्ययनविमुक्तिवक्तव्यताशेषांश मुपसंहरमाह-'इममि लोए परए य दोसुवि न विजई बंधणजस्स किंचिवि' अस्मिन् लोके-एतल्लोके, परत्र च-परस्मिन् लोके च द्वयोरपि-इहलोकपरलोकयोरित्यर्थः यस्य-जनस्य किश्चिदपि बन्धनं रागद्वेषादिजन्यं कर्मवन्धनं न विद्यते-नास्ति से हु निरालंबणमप्पइट्ठिए' सहि-स खलु जनः निरालम्बन:आलम्पनरहितः, एतल्लोकपरलोक सुखप्राप्त्याशारहितः सन इत्यर्थः, अप्रतिष्ठित:-न क्वचिदपि प्रतिबद्धः, अशरीरी भूत्वेत्यर्थः 'कलंकलीभावपहे विमुच्चई' कलंकलीभावपथात्जिस प्रकार कर्म को बान्धता है याने अपने आत्मा से उस कर्म को संबद्ध करता है उसी प्रकार सम्यगज्ञान दर्शन चारित्रों को आराधना द्वारा उस कर्मबन्धन से मुक्त हो सकता है अत एव जो निग्रन्थ जैन मुनि कर्भवन्ध और कर्मबन्ध के मोक्ष के यथार्थ वास्तविक स्वरूप को जान लेता है वह निग्रन्थ जैन मुनि अवश्य हो कर्मो को अन्त करनेवाला होता है यह सारांश समझना चाहिये ॥ ११ ॥ अब सोलहवां अध्ययन की विमुक्ति वक्तव्यता के अवशिष्ट अंश का उपसंहार करते हैं-इस लोक में और पर लोक में याने दोनों लोकों में जिस मनुः જ્ઞાન દર્શન અને ચરિત્રની આરાધના દ્વારા એ કર્મ બંધનથી છુટી શકે છે. અએવ જે નિગ્રંથમુનિ કર્મબંધ અને કર્મબંધ કર્મના મોક્ષના યથાર્થ વાસ્તવિક સ્વરૂપને જાણી લે છે એ નિગ્રંથ મુનિ જરૂર કર્મોના અંત કરનારા થાય છે. એજ આ કથનને સારાંશ છે. ૧૧ાા હવે સોળમા અદયયનના બાકીના અંશને ઉપસંહાર કરતાં સૂત્રકાર કહે છે. આ લેકમાં અને પરલેકમાં અર્થાત્ બંને લેકમાં જે મનુષ્યને કંઈપણ રાગદ્વેષાદિ જન્ય કર્મ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy