SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०८ आचारांगसूत्रे मूलम्-मिक्खागाणामेगे एवमाहंसु समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संणिरुद्धाए णो महालए से हंता, भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह ॥सू० ४२॥ छाया-'भिक्षुकानाम् एके एवम् उक्तवन्तः सन्तो वा वसन्तो वा प्रामानुग्रामम् वजतः, क्षुद्रकः (क्षुल्लकः) खलु अयं ग्रामः संनिरुद्धः न महान् अतो हन्त ! भवन्तः बहिामेषु भिक्षाचर्यार्थ व्रजत ॥ सू० ४२ ॥ ___टीका-पिण्डैषणाधिकारात् तद् विषयमधिकृत्याह-'भिक्खागाणामेगे एवमासु'-भिक्षुकानाम् भिक्षणशीला: साधवो नाम एके केचन मुनयः एवम्-वक्ष्यमाणरीत्या उक्तवन्तः, कीशास्ते साधय इत्याह 'समाणा वा वसमाणा वा सन्तो वा जानुबलपरिक्षीणतया एकस्मिन्नेव स्थाने तिष्ठन्तो विराजमानाः, वसन्तो वा-मास कल्पविहारिणो वा साधवः ईदृशाः सन्तो वा वसन्तो वा ते समागतान् प्राघूर्णिकान् श्रमणान् 'गामाणुगामं दूइज्जमाणे ग्रामानुग्रामम्-ग्रामाद् ग्रामान्तरं व्रजतो गच्छतः वक्ष्यमाणरीत्या ऊचुः-'खुड्डाए खलु अयं गामे क्षुल्लकः क्षुद्रः अल्पजनसंख्याकः खलु अयं ग्रामः वसतिरस्ति भिक्षादायकोऽल्पग्रहो वा अयं टीकार्थ-अब पिण्डैषणा के विषय में ही विशेष बतलाते हैं 'भिक्खागाणा मेगे एवमासु'-कोई एक दो साधु मुनिवक्ष्यमाण रीति से कहा जो कि 'समाणा था वसमाणा' जानु जंघाके बलका परिक्षीण हो जाने से एक ही स्थान में रहते थे और मासकला विहारी थे इस तरह एक ही स्थान में रहने वाले या बसने वाले वे भिक्षुक साधु मुनिने बाहर से आये हुए प्राघूर्णिकों को श्रमणों को 'गामाणुगामं दइज्जमाणे' जो कि एक ग्राम से दूसरे ग्राम की और जाने वाले हैं उनको कहा कि 'खड्डाए खलु अयंगामे अत्यन्त छोटा यह ग्राम है-जहां कि वहत थोडे ही पुरुष यहां रहते हैं, अथवा भिक्षा देने वाले थोडे ही घर इस ग्राम में हैं और મિલન ના પ્રવેશ કરે અને ભિક્ષા લઈને ત્યાંથી નીકળવું અથવા ભિક્ષા લેવા માટે ઉપાશ્રયથી નીકળવું પાસુ. ૪૧ છે પિડેષણના વિષયમાં જ વિશેષ કથન કરતાં સૂત્રકાર કહે છે.___ -भिक्खागाणामेगे एवमाहंसु' 15 मे मे साधु भुनिये पक्ष्यमा प्रारे ४ह्यु धानुमण क्षाएy 2014थी से 'समाणा वा वसमाणा वा' स२मा समानता અને એક જ સાથે રહેનારા હતા તથા માસ કલા વિહારી હતા આ રીતે એક જ સ્થાનમાં रहेना। भार यसवा साधुणे महारथी भासा मा श्रमणाने 'गामाणुगामं दइज्जमाणे' ४ गामथी भी आम ना। तभने यु -'खुड्डाए खलु अयं गामे' આ ગામ ઘણું નાનું છે. આ ગામમાં ઘણા ચેડા જ માણસે રહે છે. અથવા ભિક્ષા भा५५। पाणा थोडा धरे। मा गाम छ अने 'संनिरुद्धाएं' या साधुसोथी युत मागाम श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy