SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ १९६८ आचारांगसूत्रे मूलम्-तहा गयं भिक्खुमणंतसंजयं अणेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिदवं नरा, सरेहिं संगामगयं व कुंजरं ॥२॥ छाया-तथागतं भिक्षुमनन्तसंयतम् अनीदृशं विज्ञं चरन्तमेपणाम् ।। तुदन्ति वाभिः अभिद्रवन्ते नराः शरैः संग्रामगतमिव कुञ्जरैः ॥२॥ टीका-सम्प्रति पर्वताधिकारमुद्दिश्य प्ररूपयितुमाह-'दहागय भिक्खुमणंतसंजयं अणेलिसं विन्नु चरंतमेसणं' तथागतम्-तथाभूतम् मनुष्यादिभवानित्यत्वादिभावनायुक्तम् भिक्षुम्भावसाधुम् अनन्तसंयतम्-एकेन्द्रियासानन्तजीवरक्षणतत्परम् एकेन्द्रियादि जीवानां रक्षणे सदैव यत्नशीलमित्यर्थः अतएव अनीदृशम्-अनुपमसंयमशीलम्, विज्ञम्-पूर्ण विद्वांसम् मुनिम् एषणाम्-शुद्धाहारगवेषणां चरन्तम् कुर्वन्तम् भावसाघुमित्यर्थः 'तुदंति वायाहि अभिवं नरा, सरेहि संगामगयं च कुनरं' तुदन्ति-व्यथयन्ति पीडयन्ति बागभि:-असभ्यगालिप्रदानादि वचनैः, अथ च अभिद्रान्त:-लगुडलोष्टप्रस्तरादिप्रहारैः प्रहरन्तः नराः केचन अनार्यपुरुषा: तथा प्रहरन्ति इव-यथा शरैः-तीक्ष्णबाणैः केचन शत्रवः संग्रामगतं समरभूमिसमुपस्थित अनित्याधिकार की वक्तव्यता समाप्त हो गयी। अब द्वितीय पर्वताधिकार को उद्देश कर प्ररूपण करने के लिये कहते हैं'तहागयं भिक्खुमणंतसंजयं अणेलिसं विन्नु चरंतमेसगं' तथागतं-तथाभूत याने मनुष्यादि भवों की अनित्यत्वादि भावना से युक्त भिक्षुक को याने भावसाधु को जो कि अनन्त संयत है अर्थात् एकेन्द्रिय त्रस अनन्त जीवों के रक्षण में तत्पर हैं याने एकेन्द्रियादि जीवों के रक्षण में हमेशां यत्नशील है अत एव अनीहश याने अनुपम संयमशील और विज्ञ पूर्ण विद्वान जैन मुनि महात्मा की जो कि शुद्ध आहार की गवेषणा करने में तत्पर है 'तुदंति वायाहि अभिद्दवं नरो सरेहि संगामगयं व कुंजरं इस प्रकार जैन साधु नुनि को बहुत से अनार्य दुष्ट पुरुष असभ्य गालीप्रदानादि कुवचनों से और लाड लोष्ठ प्रस्तरादि प्रहारों ત્યાગ કરી દે એ પ્રમાણે પહેલા અનિત્યાધિકારનું કથન સંપૂર્ણ થયું. ३ द्वितीय तापिने उद्देशाने प्र३५९५ ४२वा भाट सूत्र१२ ४३ छ-'तहागयं भिखमणतसंजय' तयाभूत अर्थात् मनुष्यादि भवानी मनित्यत्वा भावनाथी सुत निन्थ સાધને કે જે અનંત સંયત છે. અર્થાત્ એકેન્દ્રિય ત્રસ અનંત જુવેના રક્ષણમાં તત્પર छ. असे दिया याना २६९ ॥ प्रयत्नशील छे. तो "अणेलिसं विन्नु चरंतमेसणं' मनिश अर्थात् मनु५५ सयभशीत भने विज्ञ पूर्ण विद्वान् नियन्य મુનિને કે શુદ્ધ આહારની એષણા કરવામાં તત્પર છે. આ પ્રમાણે ઘણા નિગ્રંથ મુનિને 'तुदति वायाहि अमिहवे नरा' सनाय हुष्ट पु३५ो असल्य क्षी नायिनाथी मन લાકડી ખલા વિગેરેના પ્રહારોથી પ્રહાર કરીને ઘાયલ કરે છે, તે એવી રીતે ઘાયલ કરે છે કે रेम 'सरेहिं संगामगयं व कुजरं' शत्रु सभू ताण माणथा संग्रामात मर्थातू युद्ध श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy