SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका श्रुतस्कंध २ . १० अ. १५ भावनाध्ययनम् १११७ तत्र प्रमाणमाह - ' केवलीवूया आयाणमेयं' केवली - केवलज्ञानी भगवान् ब्रूयात् - आह, आदानम्- [- कर्मबन्धकारणम् एतत् - अननुविचिन्त्य भाषणम्, तत्र युक्तिमाह- 'अणणुवी भासी से fariथे' अननुविचिन्त्यमापी - अविचारपूर्वक भाषणकारी स निर्ग्रन्थः साधुः 'समावज्जिज्ज मोसं वयणाएं' तम्हा - समापधेत प्राप्नोति मृषावचनं - गृपावादवचनदोपं प्राप्नोतीत्यर्थः तस्मात् 'अणुवीsभासी से निग्गंथे' यः अनुविचिन्त्य - विचारं कृत्वा विचारपूर्वक मित्यर्थः भाषी - भाषते - ब्रूते स निग्रन्यः साधुः 'नो अणणुवी भासीत्ति' नो अननुविचिन्त्यभाषी यो विचारमकृत्वैव भाषते स न निर्ग्रन्थ इति भावः, 'पटमा भावणा' इति प्रथमा भावना - द्वितीयमहाव्रतस्य मृषावाद विरमणरूपस्य इयं उपर्युकरूपा प्रथमा भावना अवगन्तव्येति भावः सम्प्रति तस्यैव द्वितीयमहाव्रतस्य द्वितीयां भावनां प्ररूपयितुमाह- 'महावरा दुच्चा भावणा' अथ प्रथमभावना निरूपणानन्ताम् अपरा - अन्या द्वितीया भावना प्ररूप्यते - 'कोहं परियाइ से निग्गंथे' यः क्रोधं परिजानाति ज्ञप्रज्ञया क्रोधस्य कटुपरिणामं ज्ञात्वा प्रत्याख्याननहीं हो सकता है क्योंकि- 'केवलीबूया'- केवलज्ञानी भगवान् श्रीमहावीर स्वामी कहते है कि यह अर्थात् विचार किये बिना ही बोलना-'आयाणमेयं' अदान कर्मबंधन का कारण माना जाता है क्योंकि 'अणणुवी इभासी से निग्गंथे' अविचार पूर्वक बोलनेवाला साधु 'समावज्जिज्ज सोसं वयमाणे' मिथ्या भाषण रूप मृषावाद वचन दोष को प्राप्त करता है - 'तम्हा अणुवीई भासी से निग्गंथे' इसलिये जो साधु विचार पूर्वक बोलना है वही निर्बंध जैन साधु कहला सकता हैं किंतु 'नो अणुवीईभासीति' अविचार पूर्वक बोलने वाला साधु वास्तव में निर्बंध जैन साधु मुनि महात्मा नहीं कहला सकता इस प्रकार द्वतीय मिथ्या भाषण रूप मृषावादात्मक महाव्रत की 'पढमा भावणा' यह पहली भावना समझनी चाहिये अब उसी द्वितीय मृषावाद विरमण रूप महात्रत की दूसरी भावना को बतलाते हैं- 'अहावरा दुच्चा भावणा- कोहं परियाणइ से निग्गंथे' अथ - प्रथम ते निर्मन्थ जैन साधु उडेवाता नथी. 'केवलीवूया आयाणमेयं' भ ठेवणज्ञानी लगवान् શ્રીમહાવીર સ્વામીએ કહ્યું છે કે—આ અર્થાત્ વગર વિચાયુ મેલવું એ આદાન અર્થાત્ उधार मानवामां आवे छे. भ ! 'अणुवीर भासी से निग्गंथे' अवियार पूर्व ४ એલવાવાળા સાધુ મિથ્યા ભાવરૂ મૃષાવાદ વચન દોષના સંચય કરે છે. તેથી જે સાધુ विचारपूर्व ४ मोझे छे. ये निर्थन्थ जैन मुनि देवाय छे. परंतु 'नो अणुवि भासत પઢમાં મયળા'- અવિચારપૂર્ણાંક એ લવાવાળા સાધુ વાસ્તવિક રીતે જૈન મુનિ કહેવાતા નથી. આ રીતે આ ખીજી મિચ્છાભાષણુરૂપ મૃષાવાદાત્મક મહાવ્રતની પહેલી ભાવના સમજવી, હવે એજ ખીજા મૃષાવાદ વિરમણુ વ્રતની ખીજી ભાવના ખત્તાવવામાં આવે છે. 'अहावरा दुच्चा भावणा' पडेली भावनानु निश्पा पुरीने हवे मील भावनानु निश्याम् ५२वामां आवे छे. - ' कोहं परियाणा से निथे' સાધુ કધને સારી રીતે સમજે અર્થાત શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy