SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू० १० अ. १५ भावनाध्ययनम् । क्रोधाद् वा लोभाद् वा भयाद् वा हास्याद् वा 'नेव सयं मुलं भासिज्जा' नैव स्वयं मृषामिथ्या भाषेत-ब्रूयात्, 'नेवन्नेणं मुसं भासा विज्जा' नैव अन्येन मृषा-मिथ्या भाषयेत् मिथ्याभाषणं नैव कारयेदित्यर्थः 'अन्नपि मुसं भासंतं न समणुमनिजा' अन्यमपि मृषाभाषमाणं जनं न समनुमोदयेत्-समर्थनं कुर्यात्, मृषाभाषणं स्पयमपि साधुःन कुर्यात्, अन्यमपि मिथ्याभाषणार्थ न प्रेरयेद, मिथ्याभाषणं कुर्वाणं वा जन नानुमोदथेदित्यर्थः 'तिविहं तिविहेणं मणसा वयसा कायसा' तित्रिधम्-त्रिप्रकारकम् त्रिकरणकारण नुमोदनं मिथ्याभाषणं त्रिविधेन-त्रिप्रकारकेण योगेन मनसा वचसा कायेन वा न कुर्यादिति भावः तस्स भंते ! पडिकमामि जाव वोसिरामि' हे भदन्त ! तस्य-द्वितिय महाव्रतस्य मृषावादस्य, तस्माद् मृषावादरूपपापात् प्रतिक्रमामि-पृथगु भवामि यावत्-आत्मनः सक्षितया तं मृपावादं निन्दामि, गुरोः चा' हास्य से-'नेव सयं मुसं भासिज्जा' स्वयं भी मृषा-मिथ्या नहीं बोले और 'अन्नं वि मुसं भासंत' दूसरे से भी मिथ्याभाषण नहीं करावे तथा अन्य भी झूठ बोलनेवाले जन का समर्थन याने 'नसमणुजाणिज्जा' अनुमोदन भी नहीं करे एतावता वह जैन साधु निग्रंथ मुनि महात्मा स्वयं भी मिथ्या भाषण नहीं करे और दूसरे को भी मिथ्याभाषण करने के लिये प्रेरणा नहीं करें तथा मिथ्याभाषण करते हुए मनुष्य का अनुमोदन भी नहीं करे 'ति विहं तिविहेण'अर्थात् त्रिविध तीन प्रकार के करण कारण और अनुमोदन रूप मिथ्या भाषण को तीन प्रकार के 'मणसा वयसा कायसा'-मन वचन और काय से नही करे इस प्रकार गौतमादि गणधर श्री महावीर स्वामी से पच्चक्खान लेते हैं कि 'तस्सभंते पडिकमामि'-हे भदंत ! उस मृषावाद रूप पाप वचन दोष से पृथक होता हूं 'जाव वोसिरामि' यावत् आत्मा की साक्षिता में उस मृषा. वाद की निंदा करता हूं एवं गुरु जन की साक्षिता में उस मृषावाद रूप मिथ्या'भया वा हासा वा' यथी 424। हास्यथा 'नेव संयं मुसं भासिज्जा' २१य , मास नही. 'नेवन्नेणं मुसं भासाविज्जा' भने पानी पांसे ५ नु माता नही. तया 'अन्नपि मुसं भासंतं न समणुमन्निज्जा' मा अन्यनु समान है अनुमोहन કરવું નહીં કહેવાને ભાવ એ છે કે તે જૈન સાધુ નિર્ગુખ્ય મુનિ એ પોતે મિથ્યા ભાષણ કરવું નહીં અને બીજાને મિથ્યાભાષણ કરવા માટે પ્રેરણા કરવી નહીં તથા મિથ્યા भाष ४२वावा भास त्तेन ५ भाप नही 'तिविहं तिविहेणं' ना ४२६५ ४१२९ मा अनुभाहन ३५ मिथ्यालाषण त्रय ४२ना 'मणसा वयसा कारण' મન વચન અને કાયથી કરવું નહીં આ પ્રમાણે ગોતમાદિ ગણધર ભગવાન્ શ્રી મહાવીર स्वाभीनी पांसे प्रत्याभ्यान सारे छ, 'तस्स भंते ! पडिकमामि' मावन से भूषापा४३५ ५५ युत वयन हपथी थ६ था छु 'जाव वोसिरामि' यातू मामानी साक्ष. પણમાં એ મૂષવાદની નિંદા કરું છું અને ગુરુની સાક્ષિપણામાં એ મૃષાવાદની નિંદા श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy