SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०० आचारांग सूत्रे चति, उपर्युक्तस्य संखडिस्थानस्य बहुजनाकीर्णत्वाद् गीतवादित्रादि कोलाहल संभवेन स्वाध्यायादि क्रियारूपवाचना प्रच्छनादयो न युज्यन्ते इति भावः, उक्तदोषोपसंहारव्याजेनाह'से एवं गच्चा तहप्पारं पुरेसंखडि वा पच्छासंखडि वा संखार्ड' स पूर्वोक्तो साधुः, एवम्गच्छगतापेक्षया बहुदोषान् ज्ञाला तथाप्रकाराम् पूर्वोक्तरूपाम् अहेणपहेण प्रधानादिकः पुरः संखर्ड विवाहादि माङ्गलिककार्यहेतुकाम्, पश्चात् संबुडि वा मृतकनिमित्तकनिर्मिता यां कामपि पूर्वोक्तान्यतररूपां संखडि ज्ञाला 'संखडिपडिआए' संखडिप्रतिज्ञया संखडिलाभाशया 'णो अभिसंधारिज्जा गमणार' नो अभिसंधारयेद् गमनाय, संखड्यां भिक्षार्थ गन्तु मनसि संकल्पं न कुर्यात् ॥ सू० ३९ ॥ " मूलम् - से भिक्खू वा, भिक्खुणी वा गाहावइकुलं पिंडवाय पडियाए पविद्रे समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा जाव संमेलं वा हरिमाणं पेहाए, अंतरा से मग्गा अप्पा पाणा जाव अप्पसंताणगा णो जत्थ बहवे समणमाहणा जाव उवागमिस्संति, अप्पाण्णा वित्ती पण्णस्स णिक्खमणपवेसार पण्णस्स वायण पुच्छणपरियट्टणाणुपेहधम्माणुओर्गाचिताए सेयं णच्चा तह पगारं पुरे संखार्ड वा पच्छा संखडि वा संखडिपडियाए अभिसंधारज्ज गमणाए ॥ सू० ४० ॥ छाया - स भिक्षुर्वा भिक्षुको वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् यत् पुनः जानीयात् मांसादिकां वा मत्स्यादिकां वा मांसखलं वा मत्स्यखलं वा आहेणं वा याचत् संमेलं वा ह्रियमाणं प्रेक्ष्य अन्तरा तस्त्र मार्गाः अल्पप्राणाः यावत् अल्पसन्तानकः जो यत्र वा संखडि संखडी पडियाए जो अभि संघारेज्जा गमणाए' वह पूर्वोक्त साधु ऐसा दोष जान कर 'तहपगारं' इसप्रकार की 'पुरे संखडिं वा पच्छा संखर्डिवा' चाहेविवाहादि निमित्तक पूर्व संखडी हो या मृतपित्रादि निमित्तक पश्चात् संखडी हो 'संखडि संखडिपडियाए' उस संखडी में संखडी की प्रतिज्ञा से 'णो अभिसं धरिज्जा गमणाए जाने के लिये नहीं विचार करे अर्थात् ऐसे संखडी में जाने के लिये मन में संकल्प भी नही करे ॥ ३९ ॥ भाटे शुभाघा थशे तेथी 'सेवं णच्चा तहप्पारं ते पूर्वोति साधु भाषा होषो लागीने प्रभाना 'पुरे संखडि वा पच्छा संखडिं वा' आहे साहि निमित्तनी पूर्व संखडी हाय ! मृतपित्राहि निभित्तनी पश्चात् संखडी होय 'संखडि संखडिपडियाए' से संभडीमां सौंगडीनी अतिज्ञाथी 'णो अभिसंधारेज्जा गमणार' वा भाटे विचार उरवो नहीं. અર્થાત્ એવી સંખડીમાં જવા માટે મનમાં વિચાર સરખા પણ ન કરવા ાસૂ. ૩૯ ॥ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy