SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ १०४२ आचारांगसूत्रे 'बोहिंति य तित्थयरं पनर ससु कम्मभूमीमु' बोधयन्ति च -प्रतियोधनं कुर्वन्ति तीर्थङ्करंभगवन्तं पञ्चदशसु कर्मभूमिषु-पञ्चदशकमभूमिपु अवतारधारिणं तीर्थकृतं जिनेन्द्र लौकान्तिका देवाः प्रतिबोधयन्तीत्यर्थः, सम्प्रति लौकान्तिकदेवानां निवासस्थानमाह-'बंभंमि य कप्पंमी बोद्धब्बा कण्हराइणो मज्झे ।' ब्राह्मे च कल्पे-पञ्चमतमस्काय ब्रह्मकल्पस्य मध्ये बोद्धव्याःज्ञातव्याः कृष्णराजयः सन्ति, तन्मध्येइत्यर्थः 'लोगंतिना विमाणा अट्ठसु वत्था असंखिज्जा' ॥५॥ लौकान्तिकाः विमाना:-लौकान्तिकदेवनिवासस्थानानि अष्टसु-अष्टप्रकारकाः, विस्तारा:-असंख्याता:-असंख्यातविस्तारवन्तः अष्टप्रकारकाः लोकान्तिकविमानाः सन्तीत्यर्थः, सम्प्रति प्रतिबोधनविषयमाह- 'एए देवनिकाया भगवं बोहिति जिणवरं वीरं' एतेदेव अर्थात् अत्यन्त समृद्धि शाली लोकान्तिक देवों ने भगवान् तीर्थ कर जिनेन्द्र वीतराग वर्द्धमान श्री महावीर स्वामी को अर्थात् पञ्चदश पन्द्रह कर्म भूमि में अवतार धारण करने वाले तीर्थंकर भगवान् श्रीमहावीर स्वामी को धर्मप्रचारार्थ प्रति बोधनात्मक उपदेश दिया। अब लोकान्तिक देवों के निवास स्थानों का निरूपण करते हैं-' बंभंमि य कप्पंमी बोद्धव्वा कण्हराइणो मज्झे । लोगंतिया विमाणा अदृसु वत्था असं. खिज्जा ॥५॥ ब्राह्म कल्प अर्थात् पञ्चम तमस्काय रूप ब्रह्मकल्प के मध्य में कृष्णराजि हैं, उस के मध्य भाग में लोकान्तिक देयों' का निवास स्थान आठ प्रकार का है याने लोकान्तिक विमान अर्थात् लोकान्तिक देवों का निवास स्थान, असंख्यात विस्तार वाले आठ प्रकार के लोकान्तिक देवों के निवास स्थान रूप विमान हैं याने लोकान्तिक देव आठ प्रकार के निवास स्थान रूप विमानों में निवास करते हैं। सम्प्रति लोकान्तिक देवों के भगवान् वीतराग श्री महावीर स्वामी के प्रति प्रतिबोधन का स्वरूप बतलाते हैं-'एए देवनिकाया भगवं રાગ વર્ધમાન શ્રીમહાવીર સ્વામીને અર્થાત પંદર કર્મભૂમિ માં અવતાર ધારણ કરવાવાળા 'बोहिंतियं तित्थयरं पन्नरससु कम्मभूमीसु' भवान् श्रीमहावी२ २१॥भीर प्रया२ ४२१॥ પ્રતિબંધ અર્થાત્ ઉપદેશ આપે. वसति हेवाना निवासस्थानानु नि३५९३ ४२वामां आवे छे.-'बभमि य कप्पंमी बोद्धव्वा कण्हराइणो मझे' प्रह्म८५ पायमा तम२४॥५३५ ब्रह्म८५नी मध्यमा ४०९४२७ छे. 'लोगंतिया विमाणा असु वत्था असंखिज्जा' तेनी क्यमा स४ि हेवाना निवास સ્થાન આઠ પ્રકારના છે. એટલે કે કાતિક વિમાન અર્થાત્ કાન્તિક દેવના નિવાસ સ્થાનરૂપ વિમાને અસંખ્યાત વિસ્તારવાળા આઠ પ્રકારના કાન્તિક તેના નિવાસસ્થાનરૂપ છે તેમાં તેઓ નિવાસ કરે છે. હવે કાતિક દેવેએ ભગવાન શ્રી મહાવીર સ્વામીને આપેલ પ્રતિબંધનું સ્વરૂપ બતા qामा साव छ. 'एए देवनिकाया भगवं बोहि ति जिणपरं वीरं' मा पूर्वात वनिकाय श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy