SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ __ आगरांगसूत्रे मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे नाए नायपुत्ते नायकुलनिब्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाइं विदेहंसि तिकटु अगारमझे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिच्चा हिरणं चिच्चा सुवणं चिच्चा बलं चिच्चा वाहणं चिच्चा धणकणगस्यणसंतसारसावइज्जं विच्छ. हिता विगोवित्ता विस्साणित्ता दायारेसु णं दाइत्ता संवच्छरं दलइत्ता जे से हेमंताण पढमे मासे पढमे पक्खे मगसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपवखेणं हत्युत्तराहि नक्खत्तेणं जोगमुवागए अभिनिक्खमणाभिप्पाए यावि हुत्था ॥ सू०६॥ छाया-तस्मिन् काले तस्मिन् खलु समये श्रमणो भगवान् महावीरो ज्ञान: ज्ञ.तपुत्रः ज्ञातकुलनिवृतः विदेहः विदेहदत्तः विदेहाचः विदेहसुकुमारः विंशद्वर्षाणि विदेहे इति कृत्वा अगारमध्ये उषित्वा अम्बापित्रोः कालगतयोः देवलोकमनुप्राप्तयोः समाप्तप्रतिज्ञः त्यक्त्वाहिरण्यं त्यक्त्वा सुवर्णम् त्यक्त्वा बलम् , त्यक्त्वा वाहनं त्यक्त्वा धनकनकरत्नसत्सारस्वापतेयं विच्छध विगोप्य विश्राण्भ दारषु खलु दानं दत्त्वा परिभाज्य संवत्सरं दवा योऽसौ हेमन्तानां प्रथमो मासः प्रथमः पक्ष: मार्गशीर्षबहुलः, तस्य खलु मार्गशीर्षबहुलस्य दशमीपक्षे खलु हस्तोत्तरामिः नक्षत्रेण योगमुपागते चन्द्रमसि अभिनिष्क्रमणाभिप्रायश्चापि अभूत् ॥ ६॥ के पास प्रव्रज्या ग्रहण कर श्रमण जैन साधुओं की परिचर्या उपासना करके बहुत वर्षो तक संयम धर्म को स्वीकार कर-पालन करते हुए पृथिवीकाय वगैरह छे प्रकार के जीवनिकायों का संरक्षा के निमित्त आलोचनादि करके पापकर्मों से निवृत्त होकर यथायोग्य मूलोत्तर गुण सम्बन्धी प्रायश्चित्त कर कुशासन पर बैठकर भक्त प्रत्याख्यान कर अन्तिम मारणान्तिक शरीर की संलेखनाद्वारा शरीर सुखाकर यथासमय मृत्यु को प्राप्तकर के अच्युत देवलोक से आकर महाविदेह क्षेत्र में अन्तिम उच्छवास लेकर मोक्ष को प्राप्त हुए ॥सू० ५॥ ત્રિશલા નામના માતા અને સિદ્ધાર્થ નામના પિતાએ પાર્શ્વનાથ તીર્થંકરની પાસે દીક્ષા ગ્રહણ કરીને શ્રમણ-જૈન સાધુઓની પરિચર્યા અર્થાત્ સેવા ઉપાસના કરીને ઘણા વર્ષો પર્યન્ત શ્રાવક ધર્મને સ્વીકાર કરીને તેનું પાલન કરીને પૃથ્વીકાય વિગેરે છ પ્રકારની જીવનકાર્યોના સંરક્ષણ નિમિત્તે આલેચનાદિ કરીને પાપકર્મોથી નિવૃત્ત થઈને યથાયોગ્ય મૂલત્તર ગુણ સંબંધી પ્રાયશ્ચિત્ત કરીને દર્ભાસન પર બેસીને ભક્ત. પ્રત્યાખ્યાન કરીને અંતિમ મારણતિક નામની શરીરની સંખના દ્વારા શરીરને સુકાવીને ગ્ય સમયે મૃત્યુને પ્રાપ્ત કરીને અમૃત દેવકથી આવીને મહાવિદેહ ક્ષેત્રમાં અંતિમ ઉછૂવાસ લઈને મેક્ષગતિને પામ્યા. એ સૂ૦ ૫ છે श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy