SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू० २ अ. १५ भावनाध्ययनम् १०१३ याण्या:-क्षत्रियायाः 'अहऽनया कयाई' अथ-अनन्तरम् अन्यदा कदाचित् 'नवण्हं मासाणं' नवानां मासानाम् नवसु मासेषु 'बहु पडिपुण्णाणं बहु प्रतिपूर्णानाम् बहुपरिपूर्णेषु 'अट्ठमाण राईदियाण' अर्धाष्टमानां रात्रिन्दिवानाम्-अर्थाष्टमरात्रिन्दिवे सार्धसप्तरात्रिन्दिवे इत्यर्थः 'वीइकताणं' व्यतिक्रान्तानाम्-व्यतिक्रान्ते- व्यतीते सति जे से गिम्हाणं पढमे मासे योऽसौ ग्रीष्माणाम्ग्रीष्मऋतूनाम् प्रथमो मासः 'दुच्चे परखे' द्वितीयः पक्षः 'चित्त सुद्ध' चैत्रशुद्धः-चैत्रशुक्ल चेत्रशुक्लपक्ष आसीत् 'तस्स णं चित्त मुद्धस्स' तस्य खलु चैत्रशुद्धस्य-चैत्रशुक्लपक्षस्य 'तेरसीपक्खेणं' त्रयोदशीपक्षे-त्रयोदशी तिथौ 'इत्युत्तराहिं नक्खत्तेणं' हस्तोत्तराभिः-उत्तराफाल्गुनीभिः नक्षत्रेण 'समं जोगमुगए' समम्-सार्द्धम् योगम्-सम्बन्धम् उपागते-प्राप्ते सतिउत्तराफाल्गुनी नक्षत्रेण सह चन्द्रमसा योगे सतीत्यर्थः 'समणं भगवं महावीरं श्रमणं भगवन्तं महावीरं-वर्द्धमानस्वामिनम् 'अरोग्गा अरोग्गं पसूया' आरोग्या-पूर्णारोग्या त्रिशला आरोग्यम्-पूर्णारोग्यं प्रभुं महावीरं प्रस्ता-प्रासोष्ट उत्पादितवती, भगवतो महावीरस्वामिनः शुभं सुषमा नामके चतुर्थ आरक के बहुत अधिक व्यतीत होने पर 'तिसलाए खत्तियाणीए'-त्रिशलानामको क्षत्रियाको- 'अन्नया कयाई'-एक किसी समय में-'नवण्हं मासाणं बहु पडिपुण्णाणं'-नौमासके परिपूर्ण हो जाने पर और 'अट्ठमाणराइंदियाणं' साडेसात रातदिन व्यतीत होने पर - 'जे से गिम्हाणं' पढमे मासे' ग्रीष्मऋतु के प्रथममास अर्थात्-'दुच्चे पक्खे' दूसरा शुक्ल पक्ष में चैत्र मास का 'चित्तसुद्धे' 'तस्स णं चित्तसुद्धस्स तेरसी पक्खेणं' उस चैत्र शुक्ल की-त्रयोदशी तिथि में-'हत्थुत्तराहिं नक्खत्तण'-हस्तोत्तर अर्थात् उत्तरफाल्गुनी नक्षत्र के साथ-'समं जोगमुवागए-साथ-चंद्रमा के योग होने पर-'समणं भगवं महावीरे-श्रमण भगवान महावीर स्वामी को'अरोग्गा' पूर्ण आरोग्या त्रिशला क्षत्रियाने 'अरोग्गं पसूया' पूर्ण आरोग्य युक्त उत्पन्न किया अर्थात् ग्रीष्मऋतु के प्रथम चैत्रमास के शुक्ल पक्ष के त्रयोदशी तिथि में उत्तरा फाल्गुनी नक्षत्र के साथ चन्द्र के योग होने पर पूर्ण आरोग्य मारान।। ५३ समय पाति आय पछी तिमलाए खत्तियाणीए' त्रिशा नामनी क्षत्रियामान 'अहऽन्न या कयाई' 15 समयमा 'नवण्हं मासाणं बहुपडिपुण्णाणं' न मास ५२१ च्या ५छी मने 'अट्ठमाणराइंदियाणं वांइक्कतागं' साडेसात हस वीति गया ५छ। 'जे से गिम्हाणं पढमे मासे' श्रीष्म ऋतुन पडसा भास अने 'दुच्चे पक्खे' मा ५६ अर्थात् 'चित्त सुद्धे' चैत्र शुस ५क्ष अर्थात् क्षेत्र मामना शु४३ पक्षमा 'तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं' येत्र भासना शुस ५क्षनी तर तिथिमा 'हत्थुत्तराहि नक्खत्तेण' स्तोत्तर अर्थात् उत्त२॥ शगुन नक्षत्रनी 'समं जोगमुवागए' साथे यद्रभान। यो थयो त्यारे 'समणं भगवं महावीर अरोगां अरोग्गा पसूया' पूर्ण माशयका॥ श्रभर सगवान महावी२ स्वामीन પૂર્ણ આરોગ્યવાળા ત્રિશલા ક્ષત્રિયાણીએ જન્મ આપ્યો. અર્થાત્ ગ્રીષ્મઋતુના પહેલા ચૈત્ર માસના શુકલ પક્ષની તેરશને દિવસે ઉત્તરા ફાળુની નક્ષત્રની સાથે ચંદ્રને વેગ હતું ત્યારે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy