SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ १००४ आचारांगसूत्रे भरते दक्षिणब्राह्मणकुण्ड पुरसंनिवेशे ऋषभदत्तस्य ब्राह्मणस्य कौण्डिल्यगोत्रस्य देवानन्दायाः ब्राह्मण्याः जालन्धरगोत्रायाः सिंहोद्भवभूतेन आत्मना कुक्षौ गर्भे व्युत्क्रान्तः, श्रमणो भगवान् महावीर: त्रिज्ञानोपगतश्चापि अभवत् , च्योष्ये इति जानाति, च्युतोऽस्मीति जानाति च्यवमानो न जानाति सूक्ष्मः स खलु कालः प्रज्ञप्तः, ततः खलु श्रमको भगवान् महावीरो हितानुकम्पकेन देवेन जितमेतत् इति कृत्वा यः स वर्षाणा तृतीयो मासः पञ्चमः पक्षः, आश्विन कृष्णस्य, तस्य खलु आश्विन कृष्णस्य त्रयोदशीपक्षेण उत्तराफाल्गुनी नक्षत्रेण योग मुपागते चन्द्रमसि द्वयशीतौ रात्रिन्दिवे व्यतिक्रान्ते ज्यशीतितमस्य रात्रिन्दिरस्य पर्याये वर्तमाने दक्षिणब्राह्मणकुण्डपुरसंनिवेशात उत्तरक्षत्रियकुण्ड पुरसभिवेशे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य त्रिशलायाः क्षत्रियायाः वासिष्ठगोत्रायाः अशुमानां पुदगलानाम् अपहारं कृत्वा शुभानां पुदालानां प्रक्षेपं कुता कुक्षौ गर्भ समाहरति, योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भ तमपि च दक्षिण ब्राह्मण कुण्ड पुरसनिवेशे ऋषभदत्त स्य कौण्डिल्यगोत्रस्य देवानन्दायाः ब्राह्मण्याः जालन्धरायण गोत्रायाः कुक्षौ गर्भ समाहरति, श्रमणो भगवान महावीरः त्रिज्ञानोपगतश्चापि अभवत् , समाहरिष्ये इति जानाति, समा. हियमाणोऽपि जानाति, समाहतोऽस्मीति जानाति श्रमणायुष्मन् ! तस्मिन् काले तस्मिन् समये विशलायाः क्षत्रियाण्याः अथ अन्यदा कदाचित् नवसु मासेषु बहु प्रतिपूर्णेषु अर्धाष्टमरात्रिदिवे व्यतिक्रान्ते योऽसौ ग्रीष्माणां प्रथमोमासः द्वितीय: पक्ष: चैत्रशुक्लः तस्य चैत्र शुक्लस्य त्रयोदशी पक्षः (दिवसः) हस्तोत्तराभिः नक्षत्रेण योगमुपगतेन चन्द्रमसि श्रमणम् भगवन्तं महावीरम् आरोग्या आरोग्यं प्रसूता ॥ सू० २॥ टीका-पूर्वोक्तमेव भगवतो महावीरस्वामिनः देवलोकादच्यवनप्रभृतिपञ्चकल्याणकं सविस्तरं प्ररूपयितुं क्रमशः प्रतिपिपादयिषन् आह-'समणे भगवं महावीरे' श्रमणो भगान्अर्कयोनिरूपाधन्त मगरहितोऽपि ज्ञान-महात्मत्व-यशः-वैराग्य-मुक्ति-रूप-वीर्य (शक्ति) प्रयत्न-इच्छा-श्री-धर्म-ऐश्वर्यरूपद्वादश भगगम्पन्नः महावीर स्वामी 'इमाए ओस प्पिणीए मुसमसुसमाए समाए वोइबकंताए' अस्यां खलु अवमपिण्यां सुषमसुषमायाम्-प्रथमारक टीकार्थ-अब पूर्वोक्त ही भगवान महावीर स्वामी के देवलोक से च्यवन(गिरना) प्रभृति पंच कल्याणक का सविस्तर निरूपण करने के लिये क्रम से प्रतिपादन करने की इच्छा से कहते हैं-"समणे भगवं महावीरे' श्रमण महावीर भगवान् अर्थात् अर्कयोनि रूप आद्यन्तभग रहित होने पर ज्ञान, महात्मत्व, यश वैराग्य, मुक्ति, रूप, वीर्य (शक्ति) प्रयत्न, इच्छा, श्री, धर्म, और ऐश्वर्य रूप बारह भगों ટીકાર્યું–હવે પૂર્વોક્ત જ ભગવાન મહાવીર સ્વામીના દેવકથી વન (પડવું) વિગેરે પાંચ કલ્યાણકનું સવિસ્તર નિરૂપણ કરવા માટે કંપથી પ્રતિપાદન કરવાની ઈચ્છાથી કહેવામાં आवे छे. समगे भगवं महावीरे' मा अर्थात् २५४ योनि३५ माघन्त माहित डावाथी ज्ञान भडान्य,यश, वैराग्य, मुखित, ३५, वीयाsत प्रयत्न, ६२७!, श्री, धर्म अने येश्य श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy