SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ चतुर मर्मप्रकाशिका टीका श्रुतस्कंध २ सू० १ अ. १४ पारस्परिकक्रियानिषेधः चतुर्दशम् अध्ययनम् प्रारभ्यते । मूलम्-से भिक्खू वा भिक्खुगी वा अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए, नो तं नियमे, से अन्नमन्नं पाए आमजिज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे, सेसं तं चेव, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं, जं सव्व हिं समिए सहिए सया जइज्जासि, तिबेमि ॥ सू० १ ॥ चउद्दसेज्झयणे सम्मत्ते । बिए चुलिए समत्ते ॥१४॥ छाया-स भिक्षुर्वा भिक्षुकी वा अन्योन्यक्रियाम् आध्यात्मिकी सांश्लेषिकीम् नो ताम् आस्वादयेत् , नो तां नियमयेत् , सः अन्योऽन्यः पादो आमृज्याद् वा प्रमृज्याद् वा नो ताम् आस्वादयेत् , नो तां नियमयेत् , शेषं तच्चैव, एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्यम् , यत् सर्वार्थः समित्या सहितः सदा यतेत ॥ इति ब्रवीमि ।। सू०१॥ चतुर्दशमध्ययनं समाप्तम् । द्वितीय चूला समाप्ता ॥१४॥ टीका-त्रयोदशेऽध्ययने परक्रियाया निषेधः प्ररूपितः, सम्प्रति चतुर्दशेऽध्ययने स्थविरकल्पिसाधनां पारस्परिक क्रियायाः प्रतिषेधं प्रतिपादयितुमाह, जिनकल्पिनां प्रतिमा सम्पनानाश्च मुनीनाम् एकाकितया विचरणशीलत्वात् तेषां कृते औषधारावश्यकतैव न भवति अतएव अस्य अध्ययनस्य जिनकल्पिप्रभृतिभिः सम्बन्धो नास्ति अपितु स्थविरकल्पिभिः साधुभिरेवास्य सम्बन्धो बोध्या, तथा च स्थविरकल्पिसाधूनां परस्परम् औषधादिक्रियाणां चतुर्दश अध्ययन का आरंभ टीकार्थ-त्रयोदश अध्ययन में परक्रिया का प्रतिषेध किया गया है अब इस चतुर्दश अध्ययन में स्थविरकल्पिक साधु को पारस्परिक क्रिया का प्रतिषेध करते हैं अर्थात् जिनकल्पिमुनियों को और प्रतिमासम्पन्न मुनियों को अकेला भी विचरणशील होने से उन के लिये औषधादि की आवश्यकता ही नहीं होती है इसलिये इस चतुर्दश अध्ययन का जिनकल्पि वगैरह के साथ सम्बन्ध नहीं है अपितु स्थविरकल्पि साधुओं के साथ इस अध्ययन का सम्बन्ध है ચૌદમું અધ્યયન તેરમા અધ્યયનમાં પરક્રિયાને નિષેધ કરવામાં આવેલ છે. હવે આ ચૌદમાં અધ્યયનમાં સ્થવિર કલ્પિક સાધુને પારસ્પરિક ક્રિયાના નિષેધનું કથન કરે છે. જીનકલ્પિક મુનિને અને પ્રતિમા સંપન્ન મુનિને એકલાવિચરણશીલ હોવાથી તેઓ માટે ઔષધિ. વિગેરેની જરૂર જ હેતી નથી. તેથી આ ચૌદમા અધ્યયનને સંબંધ જનકલપી વિગેરે સાથે નથી. પરંતુ સ્થવિર કપિક સાધુઓની સાથે જ આ અધ્યયનને સંબંધ છે. તેથી સ્થવિર श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy