________________
६१८
आचारागसूत्रे
-
शास्त्रप्रशस्तिःतस्मै श्री-बर्द्धमानाय, केवलालोकशालिने।
दयालवे सदा भूयाद्, घासीलालकृता नतिः ॥१॥ उद्यद्धीरजरामरस्य महतः पूज्यस्य गच्छाश्रितः,
शान्तो दान्त उदारचित्तकमलः शब्दागमन्यायवित् ॥ नम्रो जीवदयाकरो मुनिवरो गच्छाधिपो भासुरः,
__ श्रीमानस्ति गुलाबचन्द्र-विबुधः पट्टानुपट्टाश्चितः ॥ २॥ शान्तो दान्त उदश्चितामलयशश्चन्द्रो महान् पण्डितः,
सेवासद्विनौवंशीकृतजगद्विधागुणैर्मण्डितः ॥ धर्माचारनिदेशपूतधरणिभव्यैकचिन्तामणि,
लौकानन्दकरो विभाति धनजी-स्वामी सदा सन्मुनिः ॥३॥ गणेऽस्मिन् प्रमुख्यः सुधीवृन्दवन्यो,__भ्रमन् देशदेशान्तरं पावयन् यः ॥ भविस्थापितस्वीयधर्मप्रबोधो,
मुनि नचन्द्रः कवीन्द्रः सुबोधः ॥ ४ ॥ अत्रत्यः प्रियधर्मको दृढतरं धर्म दधानस्तथा,
श्रीसङ्खोऽतितरामुदारचरितो बन्धादिबोधे क्षमः॥ पुण्यापुण्यनिरूपणेऽपि निपुणो जीवानुकम्पापरो,
जीवाजीवमुखं च तत्त्वमभितो विद्वान् सदा राजते ॥५॥ चारित्र-श्रुतयुग्मकेन सुषमा जैनानुशास्तेर्यथा,
सङ्घाभ्यां जिनशासनस्य च तथा सा लिम्बडीपत्तने ॥ एवं स्थानकवासिसङ्घ उभयोऽन्योऽन्यानुरागोन्नतो,
जानन्नास्रव-संवरादिकमयं रत्नत्रये तत्परः ॥ ६॥ यालोऽपि धर्मी स्थविरोऽपि धर्मी,
समागतः प्राघुणकोऽपि धर्मी । पायोऽत्र सङ्घ सकलोऽपि धर्मी,
धन्या जनन्यो जनयन्ति ताश्च ॥७॥ श्रीमान् यादवी-स्वामी, सेवाभावी विनीतिमान् ।
श्री. सायासंग सूत्र : 3