________________
६०६
आचाराणसूत्रे मूषिकारि-दुग्धार्थिनं मार्जारं, अपि च कुक्कुरं श्वानं वा पुरतः अग्रे स्थितं दृष्ट्वा तेषां वृत्तिच्छेदं वर्जयन् , अप्रत्ययिकम् अप्रतीति परिहरन् भगवान् मन्दं पराक्रमतेपार्श्वभागतः शनैर्गच्छतिस्म । तथा अहिंसन् कुन्थुप्रभृतीनपि जन्तून् अपीडयन् ग्रासमन्वैषीत् एषणाशुद्धया भिक्षार्थमटतिस्म ॥११॥१२॥
किञ्च–'अवि सूइयं' इत्यादि। मूलम्-अवि सूइयं वा सुक्कं वा, सीयं पिंडं पुराणकुम्मासं ।
अदु बुक्कसं पुलागं वा, लद्धे पिंडे अलद्धे दविए ॥१३॥ छाया--अपि सूचितं वा शुष्कं वा, शीतं पिण्डं पुराणकुल्माषम्। ___ अथ बुक्कसं पुलाकं वा, लब्धे पिण्डे अलब्धे द्रविकः ॥१३॥
टीका--अपि च-मूचितं व्याघारितं हिगुजीरकादिना संस्कृतं व्यञ्जनादियुक्तं तक्रादौ निक्षिप्तं मुद्गचणकादिवटकानं 'दहीवडा' इति भाषाअर्थी बिलाव, और कुत्ता आदिको देख कर भगवान् इन किसीको विघ्न नहीं करते हुए यत्नापूर्वक धीरे २ निकल जाते । उनके चलनेसे कुन्थु आदि सूक्ष्म जीवों तकको भी कोई कष्ट न पहुँचता ॥११-१२॥
और भी-'अवि सूइयं' इत्यादि।
भगवान् को भिक्षा निमित्त जाते समय जो भी गृहस्थों के यहां शुद्ध निर्दोष आहार मिल जाता था, वे उसे ही ले लेते, चाहे वह बिलकुल रूक्ष भी क्यों न हो । हींग और जीरे आदिसे संस्कृत, व्यजनादि से युक्त एवं तक्र-छांछमें पड़े हुए, मूंग और चना आदिकी गीली दालको बांट तैलमें तल कर तयार किये पदार्थका नाम सूचित है। भाषामें इसे “ दहीवड़ा" कहते हैं। सूचित पदसे राईता, करम्बा આવી ચડેલ ચાંડાલ, તેમજ દુધની લેભી બીલાડી, કુતરા વગેરેને જોઈ ભગવાન એ કોઈને વિક્તરૂપ ન થતાં યતનાપૂર્વક ધીરે ધીરે નીકળી જતા. એમના ચાલવાથી કુથવા કે કીડી, મકડી વગેરે સૂક્ષમ ને પણ કઈ કષ્ટ થતું નહીં. (૧૧-૧૨)
श- अवि सूइयं' त्याहि.
ભગવાને ભિક્ષા નિમિત્તે જવાના સમયે જે પણ ગૃહસ્થને ત્યાં શુદ્ધ નિર્દોષ આહાર મળી જતે તેને ગ્રહણ કરતા, ચાહે તે બીલકુલ રૂક્ષ પણ કેમ ન હોય. હીંગ અને જીરૂ વગેરેથી વઘારેલા વ્યંજનાદિથી યુકત એમજ તક્ર-છાસમાં પડેલા મગ અને ચણાની દાળને ભીજાવી વાટી તૈયાર કરવામાં આવેલા પદાર્થનું नाम सूथित छे. साषामा मेने “दहीवडा" वामां आवे छे, सूयित-पथी
श्री. मायाग सूत्र : 3