________________
आचारागसूत्रे
मूलम्-आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणहाए, एएसु चेव विप्परामुसंति,गुरू से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव सो अंते नेव सो दूरे ॥सू०१॥
छाया--यावन्तः कियन्तो लोके विपरामृशन्ति अर्थाय अनर्थाय, एतेषु एव विपरामशन्ति, गुरवस्तस्य कामाः, ततः स मारान्तः, यतः स मारान्तस्ततः स दूरे, नैव सोऽन्तर्नैव दूरे ॥ सू० १॥
टीका-'यावन्त'-इत्यादि।लोके-पञ्चास्तिकायरूपे चतुर्दशरज्ज्वात्मके वा, यद्वा-गृहस्थान्यतीर्थिके लोके, यावन्तः यत्प्रमाणा अतीतानागतवर्तमानाः, कियन्तः-ये केऽप्यसंयता आरम्भजीविनो मनुजाः प्राणिनो वा, ते अर्थाय प्रयोजनाय
“लोयंसि" पंचास्तिकायरूप अथवा चौदह राजुप्रमाणवाले लोकमें, अथवा गृहस्थ तथा अन्यतीर्थिकरूप लोकमें "आवंती केयावंती" जितने कितने भी असंयमी-आरम्भजीवी प्राणी हैं वे " अढाए अणठाए" किसी प्रयोजन या विना प्रयोजनसे त्रस स्थावर जीवोंका "विप्परामुसंति" अनेक प्रकारसे उपमर्दन (घात) किया करते हैं।
विशेषार्थ-यह लोक-धर्मास्तिकाय अधर्मास्तिकाय आकाशास्तिकाय जीवास्तिकाय एवं पुद्गलास्तिकाय, इन पांच अस्तिकायरूप द्रव्योंसे समन्वित है और चौदह राजु प्रमाणवाला है । इसमें जितने भी असंयमी जीव भूतकालमें हुए हैं, भविष्यत्कालमें होंगे और वर्तमानकालमें हैं, वे सब भूतकालमें आरम्भजीवी थे, भविष्यमें आरम्भजीवी होंगे और वर्तमानमें भी आरम्भजीवी हैं । आरम्भजीवी प्राणी प्रयोजन या
" लोयंसि" पांय मस्तिय३५ मथा यौह २० प्रभाव टोमा अथवा गृहस्थ तथा मन्यतीथि ४३५ मा “ आवंती केयावती"२८ टमा ५९ असयभी मने मानवी प्राणीयो छ तेस। “ अट्टाए अणदाए"
५ प्रयोजन २२ तो प्रयोशन १२ स स्था१२ वाना "विपरामुसंति" અનેક પ્રકારથી ઉપમર્દન–ઘાત કર્યા કરે છે. विशेषा--मास- स्तिय, मस्तिय, २२॥
स्तिय, वा. સ્તિકાય અને પુદ્ગલાસ્તિકાય, આ પાંચ અસ્તિકાયરૂપ દ્રવ્યોથી સમન્વિત છે અને ચૌદ રાજુ પ્રમાણવાળા છે. તેની અંદર જેટલા અસંયમી જીવે ભૂતકાળમાં થયા છે, ભવિષ્યકાળમાં થશે અને વર્તમાનમાં છે તે બધા ભૂતકાળમાં આરંભજવી હતા, ભવિષ્યમાં આરંભવી થશે અને વર્તમાનમાં આરંભળવી છે. આરંભળવી પ્રાણી
શ્રી આચારાંગ સૂત્ર : ૩