________________
५९६
आचारागसत्रे तदेव दर्शयितुमाह-संसोहणं च' इत्यादि। मूलम्-संसोहणं च वमणं च, गायब्भंगणं च सिणाणं च ।
संवाहणं च न से कप्पे, दंतपक्खालणं च परिन्नाए ॥२॥ छाया--संशोधनं च वमनं च गात्राभ्यञ्जनं च स्नानं च ।
संवाहनं च न तस्य कल्पते दन्तप्रक्षालनं च परिज्ञाय ।।२।। टीका--परिज्ञाय-अशुचि, अशुचिसंभवमौदारिकशरीरमिति विदित्वा संशोधनं बस्तिकर्मणौषधप्रयोगेण वा मलकोष्ठस्य सम्यक शोधनं, तस्य भगवतो न कल्पत इत्यन्वयः । एवमग्रेऽपि वमनादिषु योजनीयम् । वमनं-चमनजनकौषधप्रयोगेण शरीरान्तर्वर्तिकफादिनिःसारणं, तथा गात्राभ्यञ्जनं शतपाकसहस्रपाकतैलादिभिश्चन्दनकुङ्कुमकेसरादिमिर्वा गात्रोद्वर्तनं, तथा-स्नानंन्द्रव्यस्नानं अप्रासुकेनमासुकेन वा जलेन स्नानम् । तद् द्विविध-देशस्नानं सर्वस्नानं चेति । तत्र हस्ताद्यधिष्ठानादिशौचातिरेकेणाऽक्षिपक्ष्मप्रक्षालनमपि देशस्नानम् । सर्वस्नानं-सर्वाङ्गप्र__ इसी बातको और स्पष्ट करते हैं-'संसोहणं च' इत्यादि।
भगवानने कभी भी संशोधन-बस्तिकर्म-इमेमा अथवा विरेचक औषधि आदिद्वारा मलकोष्ठकी शोधनक्रिया, वमनकारक औषधिके उपचारसे शरीरके भीतरके कफादिक मैलका संशोधन-बाहर निकालना, शतपाकवाले, अथवा सहस्रपाकवाले तैलसे मर्दन, अथवा चंदन, कुंकुम और केशर आदिसे शरीरका उक्टन और प्रासुक अथवा अप्रासुकजलसे द्रव्य स्नान करना, ये समस्त क्रियाएँ बिलकुल नहीं की, कारण कि इस प्रकारकी क्रियाओंका करना उनके आचारसे उन्हें कल्प्य नहीं था। द्रव्यस्नानदेशस्नान और सर्वस्नानके भेदसे दो प्रकारका है। हाथ पैर आदिकी शुद्धिके सिवाय आंखों और उनकी पलकोंका प्रक्षालन करना देशस्नान,
॥ पातने वधु २५ण्ट ४२१ामा आवे छ-' संसोहणं च' त्याहि.
ભગવાને કદી પણ સંશોધન–બસ્તિકર્મ—એનીમા અથવા વિરેચક ઔષધી વગેરે દ્વારા મળશુદ્ધિની ક્રિયા, કય–ઉલટી કરાવનારા ઔષધના ઉપચારથી શરીરની અંદરના કફ વગેરે મેલને બહાર કાઢ, શતપાકકે સહસ્ત્રપાક તેલથી મદન, અથવા ચંદન, કંકુ કે કેશર વગેરેથી શરીરનું લેપન, ગરમ અથવા ઠંડા પાણીથી દ્રવ્યસ્નાન કરવું, આવી બધી કિયાઓને ભગવાને સર્વથા ત્યાગ કર્યો હતો, કારણ કે આ પ્રકારની ક્રિયાઓ કરવા માટે તેમના આચારથી તેમને કલ્પ ન હતો દ્રવ્યસ્નાન-દેશસ્નાન તથા સર્વજ્ઞાનના ભેદથી બે પ્રકારના છે. હાથ પગ વગેરેની શદ્ધિના સિવાય આંખે અને તેની પાપણોનું પણ પ્રક્ષાલન કરવું એ દેશનાન,
શ્રી આચારાંગ સૂત્ર : ૩