________________
५८२
किञ्च - ' एलिक्खए ' इत्यादि ।
मूलम् - एलिक्खए जणा भुज्जो, बहवे वज्जभूमि फरुसासी । लहिं गहाय नालियं, समणा तत्थ य विहरिंसु ॥५॥ छाया - ईदृक्षा जना भूयो बहवो वज्रभूमौ परुषाशिनः ।
यष्टिं गृहीत्वा नालिकां श्रमणास्तत्र च विजहुः ॥ ५ ॥
=
टीका — ईदृक्षाः = उक्तविधाः जना यत्रासन् तत्र देशे भगवान् भूयः = बहुशः विहरतिस्म । तत्र लाढ देशे वज्रभूमौ वज्रभूमिनाम्नि देशविशेषे बहवो जनाः परुषाशिनः = तुच्छभोजिनः, अत एव क्रोधस्वभावाः सन्ति तेन ते साधुमवलोक्य कुकुरादिभिः कदर्थयन्ति । नन्वेवं कुकुरादिभिः साधुकदर्शने तत्रत्याः शाक्यादयः कथं तत्र विचेरुः ? इति जिज्ञासायामाह - ' यष्टि' - मित्यादि । तत्र च श्रमणाः अन्येशाक्यादयः श्वादिनिवारणार्थं यष्टिं = स्वदेहप्रमाणं दण्डं नालिकां स्वदेहाच्चतुरङ्गुलाधिकप्रमाणं दण्डं वा गृहीत्वा विजहुः = विचरन्तिस्म ।
आचाराङ्गसूत्रे
=
और भी - 'एलिक्खए जणा' इत्यादि ।
raft इस प्रकार के ही बहुतसे मनुष्य वहां थे तो भी भगवानने वहां विहार बंद नहीं किया - प्रत्युत वे बार२ वहीं पर विचरते और प्रतिकूल परीषह और उपसर्गों को धैर्य के साथ शांतचित्त से सहन करते । वज्रभूमि में बहुत मनुष्य तुच्छ आहार करते हैं, इसलिये उनके स्वभावमें क्रोध ही क्रोध सदा बना रहता है-वे विना किसी निमित्तके भी सदा क्रोधसे भरे रहते हैं। ये साधु संतोंको देखकर द्वेष करते हैं और कुत्ते आदिकों से उन्हें व्यर्थमें कष्ट पहुँचाते हैं।
शंका- यदि ऐसी बात है तो वहां पर शाक्यादि साधु कैसे विचरण करते हैं ?
શ્રી આચારાંગ સૂત્ર : ૩
३२ - ' एलिक्खए जणा' इत्याहि.
જો કે એવા પ્રકારના માણસા ઘણા હતા તે પણ ભગવાને ત્યાંના વિહાર બંધ કરેલ ન હતા, અને તેઓ વારંવાર ત્યાં વિચરતા અને પ્રતિકૂલ પરિષડ તથા ઉપસને ધૈર્ય સાથે શાન્ત રીતે સહન કરતા. ભૂમિમાં ઘણા મનુષ્યા તુચ્છ આહાર કરે છે જેનાથી તેના સ્વભાવમાં ક્રોધજ ભરેલા રહે છે. કઈ પણ જાતના કારણ વગર પણ તેએ ક્રોધયુક્ત જ રહે છે. સાધુ સંતાને જોઇ તેમના ઉપર દ્વેષ કરે છે અને કુતરાએ વિગેરેથી તેમને દુઃખ પહેાંચાડે છે. શંકા~~આવી વાત છે તે ત્યાં શાકચાદિક સાધુ કઇ રીતે વિચરી શકે છે ?