________________
५७०
आचारासूने अन्यच्च--'अहियासए ' इत्यादि । मूलम्-अहियासए सयासमिए, फासाइं विरूवरूवाइं ।
__ अरइं रइं अभिभूय, रीयइ माहणे अबहुवाई ॥१०॥ छाया--अध्यास्ते सदासमितः स्पर्शान् विरूपरूपान् ।
__ अरति रतिम् अभिभूय रीयते माहनः अबहुवादी ॥१०॥
टीका-सदासमितः पञ्चसमितिसमन्वितः विरूपरूपान्=अनेकप्रकारकान् स्पर्शान=दुःखविशेषान् अध्यास्ते अधिसहते स्म। अबहुवादी अल्पभाषी माहना= भगवान अरति संयमे, तथा रति विषयानन्दे अभिभूय=तिरस्कृत्य निवार्येत्यर्थः, रीयते-तपःसंयमसमाराधने प्रवर्तते स्म ॥१०॥
किश्च–'स जणेहिं ' इत्यादि। मूलम्-स जणेहिं तत्थ पुच्छिसु एगचरा वि एगया राओ।
अव्वाहिय कसाइत्था, पेहमाणे समाहि अपडिन्ने ॥११॥ छाया-स जनैः तत्र अपच्छि एकचरा अपि एकदा रात्रौ ।
अव्याहते कषायिताः प्रेक्षमाणः समाधिम् अप्रतिज्ञः ॥ ११ ॥ और भी--'अहियासए' इत्यादि । उन प्रभुने निरन्तर पांच समितियोंके पालनमें सावधान रह कर ही अनेक प्रकारके दुखोंको सहन किया। वे सदा ही हित मित प्रिय वचन बोलते। अल्पभाषण करते-बहुत थोड़ा बोलते। संयमसे अरतिभावको और विषयोंसे रतिभावको हटानेमें ये सदा जागरूक रहते और तप संयमकी ही आराधनामें सदा तत्पर रहते ॥१०॥
और भी-'स जणेहिं' इत्यादि । शी-' अहियासए' त्याहि.
પ્રભુ નિરંતર પાંચ સમિતિના પાલનમાં સાવધાન રહેતા, અને અનેક પ્રકારના દુઃખને સહન કરતા. તેઓ સદા હિત મિત અને પ્રિય વચન જ બોલતા, એટલે બહુ જ થોડા બોલતા. સંયમથી અરતિભાવને અને વિષયથી રતિભાવને દૂર કરવામાં જાગૃત રહેતા. તપ અને સંયમની આરાધનામાં સદા તૈયાર રહેતા. (૧૦)
शी- स जणेहिं ' त्यादि
श्री. मायाग सूत्र : 3