________________
श्रुतस्कन्ध १ उपधान अ. ९ उ. २
भगवान् कियन्तं कालं यावत् तपासंयमाराधनं कृतवानिति जिज्ञासायामाह'एएहिं मुणी' इत्यादि। मूलम्-एएहिं मुणी सयणे हिं, समणे आसि पतेरसवासे ।
राइंदियंपि जयमाणे, अप्पमत्ते समाहिए झाइ ॥४॥ छाया--एतेषु मुनिः शयनेषु श्रमणः आसीत् प्रत्रयोदशवर्षाणि ।।
___ रात्रिंदिवमपि यतमानः अप्रमत्तः समाहितो ध्यायतिः ॥४॥
मुनिः भगवान् महावीरः श्रीवर्धमानस्वामी एतेषु प्रागुक्तेषु शयनेषु वसतिषु प्रत्रयोदशवर्षाणि-प्रकर्षेण किंचिदधिकार्धभागेन त्रयोदशं येषु तानि तथाभूतानि वर्षाणि, सार्धपञ्चमासन्यूनत्रयोदशवर्षाणीत्यर्थः; रात्रिंदिवमपि-अहर्निशं, यतमानः =संयमाराधनपरायणः, श्रमणः-तपसि समुधुक्त आसीत् । तथा-अप्रमत्तः निद्रादिप्रमादपरिवर्जितः समाहितः विस्रोतसिकारहितः सन् ध्यायति धर्मध्यानमिति ॥४॥
किञ्च--'णिदं पि नो' इत्यादि। मूलम्-णि पि नो पगामाए, सेवइ भगवं उठाए।
जग्गवइ य अप्पाणं, इसिंसाई आसि अपडिन्ने ॥५॥ छाया--निद्रामपि नो प्रकामतया सेवते भगवान् उत्थाय ।
जागरयति चात्मानं ईषच्छायी आसीत् अप्रतिज्ञः॥५॥ भगवानने कितने समयतक तप और संयमका आराधन किया ? इस प्रकारकी जिज्ञासाका समाधान करते हुए सूत्रकार कहते हैं'एएहिं' इत्यादि।
विहार अवस्थामें श्रमण भगवान महावीर इन पूर्वोक्त वसतियों में तेरह वर्षसे कुछ कम अर्थात्-साढेवारह वर्ष और पन्द्रह दिन-रहे। वे रात और दिन संयमकी आराधना करते हुए तूपश्चर्या में तत्पर रहे, और प्रमादरहित होकर समाधिभावयुक्त वे सदा धर्मध्यानमें तत्पर रहे ॥४॥
और भी--णिइंपि नो' इत्यादि ।
ભગવાને કેટલા સમય સુધી તપ અને સંયમની આરાધના કરી ? આ प्रा२नी शासानु समाधान ४२di सूत्रा२ ४३ छ-' एएहिं ' त्यादि.
વિહાર અવસ્થામાં શ્રમણ ભગવાન શ્રી મહાવીર વસ્તીમાં ૧૩ તેર વર્ષથી છેડો ઓછો સમય રહ્યા હતા તેઓ રાત દિવસ સંયમની આરાધના કરતાં કરતાં તપશ્ચર્યામાં તત્પર રહેતા અને પ્રમાદરહિત થઈ સમાધિભાવયુક્ત ધર્મ ધ્યાનમાં સદા એકરૂપ બની રહતા. (૪)
श्री--णिहंपि नो' त्यादि.
શ્રી આચારાંગ સૂત્ર : ૩