________________
-
श्रुतस्कन्ध. १ उपघान0 अ. ९. उ.१
५४३ =त्यक्तवान् तत् 'स्थितकल्पः' इति कृत्वा, तत ऊर्ध्वं तद् वस्त्रं व्युत्सृज्य अपनीय स्यागी वस्त्रपरित्यागी अनगारः भगवान् अचेलका अवस्त्रः, अभूदित्यर्थः ।।४।।
किञ्च--'अदु पोरिसिं' इत्यादि । मूलम्-अदु पोरिसिं तिरियभित्तिं चक्खुमासज्ज अन्तसो झाइ।
अह चक्खुभीया संहिया, तेहंता हंता बहवे कंदिसु ॥५॥ छाया--अथ पौरुषी तिर्यग्भित्तिं चक्षुरासाद्य अन्तशो ध्यायति । ___ अथ चक्षुर्मीताः संहितास्ते, हखा हत्वा बहवश्चक्रन्दुः ॥ ५॥
टीका--अथ अनन्तरं, तिर्यग्भित्ति प्रवेशस्थाने संकुचितामग्रे विस्तीणां, पौरुषी-पुरुषप्रमाणां वीथीं गच्छन् अन्तश: मध्ये अभ्यन्तरे, चक्षुरासाद्य-ज्ञानदृष्टि निधाय, सोपयोगो भूत्वा, ध्यायति-ईर्यासमितो गच्छति। ईर्यासमितस्य गमनमेवात्र ध्यानम् । अर्थात् कुछ अधिक तेरह महीने तक स्थितकल्प समझकर रखा। फिर उसके बाद उसका परिहार कर वे अचेल-वस्त्ररहित हुए ॥४॥ फिर भी-'अदु पोरिसिं' इत्यादि।
प्रवेश स्थानमें संकुचित और आगे विस्तृत ऐसे मार्गसे वे भगवान ईर्यासमितिपूर्वक चले। यहां "ध्यायति" यह क्रियापद 'भगवान ईर्यासमितिसे गमन करते हुए इस अर्थका बोध कराता है, क्योंकि सोपयोग र्यासमिति वालेका गमन ही यहां ध्यान है । "चक्षुरासाद्य" यह पद यह प्रकट करता है कि वे भगवान ज्ञानदृष्टिको रखकर-उपयोग सहित होकर चले। ईर्यासमितिसे चलते हुए भी उपयोग अस्थिर हो सकता है परन्तु यहां पर भगवानका उपयोग अस्थिर नहीं था यह विशेषता प्रकट करनेके लिये 'चक्षुरासाद्य' यह पद सूत्रकारने रखा है। તેર મહિના સુધી તે વસ્ત્રને સ્થિતકલ્પ સમજીને રાખ્યું. આ પછી તેઓએ તેનો ત્યાગ यो भने अन्येस- रहित यया. (४)
श- अदु पोरिसिं ' त्याह.
પ્રવેશસ્થાનમાં સાંકડા અને આગળ જતાં વિસ્તૃત એટલે પહેલા માર્ગ उप२ भगवान समिति ४ यास्या. म 'ध्यायति' माठिया५६ વાન ઈસમિતિથી ગમન કરેલ' આ અર્થને બંધ કરાય છે, કેમ કે સેપગ ध्यसिभितियाणा समान ध्यान छ. 'चक्षुरासाद्य' मा ५६ मे प्रगट ४२ છે કે ભગવાન જ્ઞાનદષ્ટિથી ઉપસહિત એ માર્ગથી ચાલ્યા. ઇર્યાસમિતિથી ચાલવાવાળાને ઉપયોગ અસ્થિર પણ થઈ શકે છે, પરંતુ ભગવાનને ઉપયોગ અસ્થિર नतो. या विशेषता प्राट ४२ता 'चक्षुरासाघ' ५६ सूत्रसरे रामेत छे.
શ્રી આચારાંગ સૂત્ર : ૩