SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५३८ __ आचारागसूत्रे क्षुत्पीडाजनिताऽऽतङ्कसमुद्भवे विशिष्टाभिग्रहप्राप्ताहारेण तत्पतोकार इत्युच्यते, तस्य भगवतस्तपश्चरणवर्णनं तूद्देशकचतुष्टयानुगामि ॥ अथ भगवतश्चर्याविधि बोधयितुं श्रीसुधर्मास्वामी जम्बूस्वामिनमाह'अहासुयं' इत्यादि । मूलम्-अहासुयं वइस्सामि, जहा से समणे भगवं उहाए । संखाए तंसि हेमंते, अहुणा पव्वइए रीइत्था ॥ १ ॥ छाया-यथाश्रुतं वदिष्यामि, यथा स श्रमणो भगवान् उत्थाय । __संख्याय तस्मिन् हेमन्ते अधुना प्रव्रजितोऽरीयत ॥१॥ टीका-यथाश्रुतं यथाश्रवणविषयीकृतं, तथा वदिष्यामि कथयिष्यामि, तद् यथा-सा लोकत्रयप्रसिद्धः, श्रमणो भगवान् महावीरः श्रीवर्धमानस्वामी, उत्थाय-उधतविहारं स्वीकृत्य सर्वाभरणं विहाय पञ्चमुष्टिकं लोचं कृत्वा धर्मोपकरणतया गृहीतवस्त्रः, सामायिकाथं कृताभिग्रहः, प्रकटीभूतमनःपर्ययज्ञानो ज्ञानाचतुर्थ उद्देशमें क्षुधा-पीड़ासे जनित आतंकके सद्भावमें विशिष्ट अभिग्रहसे प्राप्त आहारसे उस क्षुधाजन्य पीडाके प्रतिकारका वर्णन है। भगवानके तपश्चरणका वर्णन तो इन चारों उद्देशों में है ही।। अब-भगवानकी चर्याविधिको समझानेके लिये श्री सुधर्मास्वामी जम्बूस्वामीसे कहते हैं-'अहासुयं' इत्यादि । प्रभुसे जैसा मैने सुना है वैसा ही तुमसे कहूँगा, वह इस प्रकार उद्यत (उत्कृष्ट) विहार स्वीकार कर, समस्त राजचिह्न आदि आभरणोंका परित्याग कर, और पंचमुष्टि केशोंका ढंचन कर, वस्त्र को धर्मका उपकरण समझकर मात्र एक ही वस्त्र धारणकर, संयमके लिये પીડાથી થયેલ આંતકના સદ્દભાવમાં વિશિષ્ટ અભિગ્રહથી પ્રાપ્ત આહારથી એસુધાજન્ય પીડાના પ્રતિકારનું વર્ણન છે. ભગવાનની તપશ્ચર્યાનું વર્ણન તે એ ચારો ઉદ્દેશમાં છે જ. હવે ભગવાનની ચર્ચા વિધિને સમજાવવા માટે શ્રી સુધર્માસ્વામી જમ્મુ स्वाभाथी ४ -' अहासुर्य' त्यादि. પ્રભુ પાસે જેવું મેં સાંભળ્યું છે તેવુંજ તમને કહીશ. ઉત્કૃષ્ટ વિહાર સ્વીકારી, સમસ્ત રાજચિન્હ-વિગેરે આભરણેને પરિત્યાગ કરી, અને પંચમુષ્ટિ કેશેનું કંચન કરી, વસ્ત્રને ધર્મનું ઉપકરણ સમજી માત્ર એક જ વસ્ત્ર ધારણ श्री आयासूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy