________________
आचारागसूत्रे
५२० पादुरेपयेत् प्रकटं प्रतिलेखनयोग्यं छिद्रवर्जितं पीठफलकादिकमवष्टम्भनार्थमन्येषयेत् ॥ १७॥
कोलावासयुक्तपीठफलकादिवर्जने हेतुमाह-'जओ' इत्यादि । मूलम्-जओ वज्जं समुप्पज्जे, न तत्थ अवलंबए ।
तओ उकसे अप्पाणं, फासे तत्थऽहियासए ॥१८॥ छाया--यतो वज्रं समुत्पद्येत, न तत्रावलम्बेत् ॥ ___ तत उत्कर्षयेदात्मानं, स्पर्शास्तत्राऽध्यासयेत् ॥ १८ ॥
टीका--' यत'-इत्यादि, यतः यस्मात् कोलावासादियुक्तपीठफलकाधवष्टनात् वज्रम् वज्रमिव गुरुत्वाद् ज्ञानावरणीयादिकम, यद्वा-'अवद्य'-मितिच्छाया, अवयं पापं समुत्पद्येत-जायेत, तत्र-तादृशे घुणक्षतपीठफलकादौ न अवलम्बेतअवष्टम्भनादिक्रियां नैव कुर्यात् , ततः तस्माद् उत्थानोपवेशनपार्श्वपरिवर्तनादिकासकती हो ऐसे पीठ-फलकादिक को ही वह साधु अपने उपयोग में ला सकता है, इससे भिन्न कोलावासयुक्त सछिद्रको नहीं ॥१७॥
पूर्वोक्त प्रकार के पीठ फलकादिक उपयोगमें क्यों नहीं लाना चाहिये? क्यों इनका परिहार करना चाहिये? इस विषयमें कारण बताते हुए सूत्रकार कहते हैं--'जओ' इत्यादि ।
कोलावासयुक्त पीठ-फलकादिकको अपने उपयोग में लानेसे कठोर वज्रकी तरह ज्ञानावरणीयादिक कर्मों का अथवा पापका उस साधुके बंध होता है, अर्थात्-घुने पीठ फलकादिकका सहारा लेने से साधु ज्ञानावरणीयादिक कर्मों का अथवा पापोंका संचय करनेवाला होता है, इसलिये उसका उसे अवष्टंभ-सहारा आदि नहीं लेना चाहिये, एवं उत्थान,
પીઠ-ફલકાદિકને જ તે સાધુ પિતાના ઉપયોગમાં લઈ શકે છે. તેનાથી ભિન્ન એટલે हीये पास छिद्रवाणा नडी. (१७)
કીડાએ પાડેલા છિદ્રવાળા લાકડાના પાટીયાને ઉપગ પીઠ માટે કેમ ન લેવાય? એને શા માટે પરિહાર કર જોઈએ? આ વિષયમાં કારણ બતાવતાં सूत्र२३ —'जओ' त्याहि
કીડાએ કતરેલા કે તેમાં વાસ કરેલ પીઠ-ફલકાદિકને પિતાના ઉપગમાં લેવાથી વજાના જેવા કઠેર જ્ઞાનાવરણીયાદિક કર્મોને, અથવા 'अवद्य'-५५। ५५ थाय छे. महथी हाई गयेदा सेवा લાકડાના પીઠ-લકાદિકને આશરે લેવાથી સાધુ જ્ઞાનાવરણીયાદિક કર્મોના અથવા પાપના સંચય કરવાવાળા બને છે, આ માટે તેને સહારો સાધુએ ન
श्री. साया
सूत्र : 3