________________
श्रुतस्कन्ध १ विमोक्ष० अ. ८ उ. ७
४९१ कटिवस्त्रं धर्तुं कल्पते। यदि पुनर्लज्जापरीषहसहनसमर्थोऽपि भवेत्तर्हि केवलं सदोरकमुखवस्त्रिकारजोहरणोपधिकोऽचेल एव पराक्रमेत ॥ सू० १॥ ___वस्त्ररहितत्वेन शीतादिस्पर्शजन्यदुःखविशेष सम्यगधिसहेतेति दर्शयति'अदुवा' इत्यादि।
मूलम्-अदुवा तत्थ परकमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति, तेउफासा फुसंति, दंसमसगफासा फुसंति, एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे, जाव समभिजाणिया ॥ सू० २॥
छाया-अथवा तत्र पराक्रममाणं भूयोऽचेलं तृणस्पर्शाः स्पृशन्ति, शीतस्पर्शाः स्पृशन्ति, तेजःस्पर्शाः स्पृशन्ति, दंशमशकस्पर्शाः स्पशन्ति, एकतरानन्यतरान् विरूपरूपान् स्पर्शान् अधिसहते अचेलो लाघविकमागमयन् यावत्समभिजानीयात्।।सू०२॥
टीका--' अथवे '-त्यादि, अथवा-पक्षान्तरे ततश्च पूर्वसूत्रे हेतुसत्त्वे वसनं धरत् यदि न लजते तदा चेलरहितः पराक्रमेत, इत्युक्तम् , ततोऽन्यपक्षमाश्रित्य कटिप्रमाण लम्बे एक कटिवस्त्रका धारण करना कल्पित है-शास्त्रविहित मार्ग है। यदि वह साधु लज्जापरीषहको जीतनेमें शक्तिसंपन्न है तो
भी उसे डोरेसहित मुहपत्ति और रजोहरण, ये दो उपधियां तो रखना ही चाहिये । इनके रखने पर भी वह अचेलक ही है ॥ सू०१॥
वस्त्ररहित होनेसे साधु शीतस्पर्श आदि जन्य दुःख विशेषको अच्छी तरह सहनकरे, इस विषयको सूत्रकार प्रदर्शित करते हैं-'अदुवा' इत्यादि।
"अथवा" शब्द पक्षान्तरका द्योतक है इसलिये “पूर्वसूत्रमें लज्जादिहेतुके सद्भावमें साधु वस्त्र धारण करे, यदि लज्जापरीषह उसने जीत પ્રમાણ પહોળું કડના પ્રમાણે લાંબું એક વસ્ત્ર કેડ ઉપર ધારણ કરવું કલ્પિત છે–શાસ્ત્રમાં કહેલ માર્ગ છે, પરંતુ તે સાધુ લજજાપરિષહને જીતવામાં શકિતસંપન્ન છે તે પણ એણે દેરાસહિત મુહપત્તિ અને રજોહરણ, આ બે ઉપધિ, તે રાખવી જ જોઈએ. આને રાખવાથી પણ તે અચેલક જ છે. (સૂ૦૧)
વસ્રરહિત હોવાથી સાધુ ઠંડી આદિ સ્પર્શજન્ય દુઃખ સારી રીતે સહન ४२, 2 विषयने सूत्रा२ प्रर्शित ४२ छ-~" अदुवा ” छत्यादि
___“अथवा" ५४ पक्षान्तर धोत: छ, भाटे पूर्व सूत्रमा " eterone હેતુના સદૂભાવમાં સાધુ વસ્ત્ર ધારણ કરે, કદાચ લજજા પરિષહ તેણે જીતી
श्री. मायाग सूत्र : 3