________________
४८४
आचाराङ्गसूत्रे
ग्लानः स भिक्षुः इत्वरिकम् - इङ्गितमरणं नियतदेशप्रचाराङ्गीकाररूपं यावज्जीवं चतुविधाहारत्यागनियमं कुर्यात्, उक्तञ्च -
" पच्चक्खड़ आहारं, चउव्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा, चिट्ठपि हु नियमओ कुणइ ॥ १ ॥ उवत्त परियतर, काइगमाईवि अपणा कुणइ |
सव्वमिह अपण च्चिय, ण अन्नजोगेण धितिबलिओ " ॥ २ ॥ इति छाया - प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे ॥
इङ्गितदेशे तथा, चेष्टामपि नियमतः करोति ॥ 11 उद्वर्तते परिवर्तते कायिक्याद्यपि आत्मना करोति ॥ सर्व महात्मनैव नान्ययोगेन धृतिबलिकः ॥ २ ॥ इति ।
66
प्रदेशमें हलने - चलनेरूप मर्यादासे युक्त इंगितमरणको कि जिसमें यावज्जीव चतुर्विध आहारका परित्याग होता है धारण करे। कहा भी है'पच्चक्ख आहारं, चउव्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा, चिदं पि हु नियमओ कुणइ ॥ १ ॥ उव्वत्तइ परियन्तइ, काइगमाई वि अप्पणा कुणइ । सव्वमिह अप्पण च्चिय, ण अन्नजोगेण धितिबलिओ ॥२॥ इति भावार्थ - इस इंगित मरण में गुरुके समीप चतुर्विध आहारका परित्याग नियम से होता है, इस मरणमें नियमित प्रदेशमें ही गमनागमनरूप चेष्टा साधु करता है, अनियमित प्रदेशमें नहीं। इसमें समस्त शारीरिक सेवा संभाल साधु स्वतः करता है, दूसरों से नहीं करवाता । મર્યાદાયુકત ઇંગિતમરણુ કે જેણે યાવજીવ ચતુર્વિધ આહારના પરિત્યાગ હાય छे-धारा ४२. उद्धुं पशु छे
66
'पच्चक्खड़ आहारं, चउव्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा, चिह्नं पि हु नियमओ कुणः ॥ १ ॥ उव्वत्तई परियतर, काइगमाई व अपणा कुणइ |
सव्वमिह अपण च्चिय, ण अन्नजोगेण धितिबलिओ " ॥२॥ इति । लावार्थ- —આ ઈંગિત મરણમાં ગુરૂની સામે ચતુર્વિધ આહારના પરિત્યાગ નિયમથી થઈ જાય છે, એવા મરણમાં નિયમિત પ્રદેશમાં ગમનાગમનરૂપ ચેષ્ટા સાધુ કરે છે, અનિયમિત પ્રદેશમાં નહિ. એમાં દરેક રીતે શારીરિક સેવા સંભાળ સાધુ પોતે જ કરે છે—ખીજાથી કરાવતા નથી.
શ્રી આચારાંગ સૂત્ર : ૩