________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ४
शरीरशक्ततया मन्दाध्यवसाये सति किं कर्त्तव्यमिति दर्शयति- 'जस्स
इत्यादि ।
मूलम् - जस्सणं भिक्खुस्स एवं भवइ - पुट्ठो खलु अहमंसि नाल महमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिनो हु तं सेयं जमेगे विहमाइए तत्थवि तस्स कालपरियार, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेयसं आणुगामियं - तिबेमि ॥ सू० ४ ॥
छाया - यस्य खलु भिक्षोरेवं भवति - स्पृष्टः खल्वहमस्मि नालमहस्मि शीतस्पर्शमध्यासितुम्, सवसुमान् सर्वसमन्वागतप्रज्ञानेनाऽऽत्मना कश्चिदकरणतयाऽऽवृतस्तपस्विनस्तदेव श्रेयो यदेको विहायआदिकं तत्राऽपि तस्य कालपर्यायः, सोऽपि तत्र व्यन्तिकारकः इत्येतद् विमोहायतनं हितं सुखं क्षमं निःश्रेयसमानुगामिकमिति ब्रवीमि ॥ ० ४ ॥
,
टीका – ' यस्ये ' - त्यादि, यस्य पूर्वोक्तस्य भिक्षोः - मुनेः खलु, एवं वक्ष्यमा - णोऽध्यवसायो भवति, तमेवाह - अहं स्पृष्टः = रोगातङ्गैः शीतादिना कामिन्युपसर्गेण वा पीडितोऽस्मि, शीतस्पर्श - शीतजन्यदुःखविशेषं योषिदुपसर्ग भावशीतस्पर्श वा अध्यासितुम् = अधिसोदुमहं नालं न समर्थोऽस्मि । समुत्थिते च कामिन्युपसर्गे प्रतिकारान्तरविधानासमर्थः समय परिपालको मुनिस्तदा किं कुर्यादित्याह - 'सवसु
કર
शरीर अशक्त होनेके कारण यदि अध्यवसायो में मंदता आ जाय तो मोक्षार्थी मुनिको क्या करना चाहिये ? इसे सूत्रकार प्रदर्शित करते है - 'जस्सणं' इत्यादि ।
जिस मुनिके इस प्रकारका वक्ष्यमाण अध्यवसाय होता है कि "मैं रोगोंके आतङ्कसे, शीत आदिके स्पर्शसे, अथवा भावशीत-कामिनीके उपसर्ग - से पीडित हूं, मैं इस शीतजन्य दुःखविशेषको अथवा, भावशीतस्पर्शरूप कामिनीके उपसर्गको सहनेके लिये समर्थ नहीं हूं" उस
શરીર અશક્ત થવાથી જો અધ્યવસાયેામાં મંદતા આવી જાય તે મેક્ષાથી भुनियो शुं खुलेछो? या वात सूत्रार सूत्रद्वारा प्रदर्शित उरे छे- 'जस्सणं त्याहि.
,
જે મુનિમાં આ પ્રકારના વક્ષ્યમાણુ અધ્યવસાય હાય છે કે “હું રાગેાના ઉપદ્રવથી, ઠંડી વગેરેના સ્પર્શથી, અથવા ભાવશીત-કામિનીના ઉપસ—થી પીડિત છું. હું આ ઠંડીના દુઃખ વિશેષને અથવા ભાવશીતસ્પરૂપ કામિનીના ઉપસગ ને સહુન
५७
શ્રી આચારાંગ સૂત્ર : ૩