________________
४३५
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ३ संयमाचरणाय प्रव्रजतो यद्भवति तदर्शयति-तं भिक्खु ' इत्यादि ।
मूलम्-तं भिक्खुं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया-आउसंतो ! समणा ! नो खलु तं गामधम्मा उव्वाहंति ? आउसंतो ! गाहावई ! नो खलु मम गामधम्मा उव्वाहति, सीयफासं च नो खल्लु अहं संचाएमि अहियासित्तए, नो खल्लु मे कप्पइ अगणिकायं उज्जालित्तए वा पज्जालित्तए वा, कायं आयावित्तए वा पयावित्तए वा, अन्नेसिं वा वयणाओ सिया से एवं वयंतस्स परो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज वा पयाविज्ज वा तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणयाए-तिबमि ॥ सू० ४॥
छाया--तं भिक्षु शीतस्पर्शपरिवेपमानगात्रमुपसंक्रम्य गाथापतिब्रूयात्-आयुप्मन् ! श्रमण ! न खलु ते ग्रामधर्मा उद्बाधन्ते ? ।आयुष्मन् ! गाथापते! नो खलु मम ग्रामधर्मा उद्बाधन्ते शीतस्पर्श च न खल्वहं शक्नोम्यध्यासितुं, न खलु मे कल्पतेऽग्निकायमुज्ज्वालयितुं वा प्रज्बालयितुं वा कायमातापयितुं वा प्रतापयितुं वा; अन्येषां वा वचनात् म्यात् तस्य एवं वदतः परोऽग्निकायमुज्ज्याल्य प्रज्वाल्य कायमातापयेद्वा, प्रतापयेद्वा, तद्भिक्षुः प्रत्युपेक्ष्यावगम्याऽऽज्ञापयेदनासेवनयेति ब्रवीमि ।। सू० ४॥
टीका-'तं भिक्षु'-मित्यादि, गाथापतिः धन-धान्य-हिरण्य-सुवर्णादिसमृद्धिमान् कस्तूरीचन्दनादिपरिलिप्तगात्रो रमणीयवपुः कमनीयरमणीगणसमन्वितो व्याख्या द्वितीय अध्ययनके पांचवें उद्देशमें कह दी गई है ।मु०३॥
संयमके आचरणके लिये दीक्षित हुए मुनि के जो होता है उसे सूत्रकार कहते हैं-"तं भिक्खु " इत्यादि।
जो धन, धान्य, हिरण्य, सुवर्ण आदि समृद्धिसे युक्त है, कस्तूरी, चन्दन आदिसे जिसका शरीर लिप्त हो रहा है, देह વ્યાખ્યા બીજા અધ્યયનના પાંચમા ઉદ્દેશમાં કહેવાયેલ છે. (સૂ૦૩)
સંયમના આચરણ માટે દીક્ષિત બનેલ જે મુનિ હોય છે એને સૂત્રકાર ४. छ-" तं भिक्खु" त्यादि.
रे धन, धान्य, लि२७य, सुवा, माहि समृद्धिथी युत छ, કસ્તુરી, ચંદન, આદિથી જેનું શરીર લિપ્ત થઈ રહેલ છે, દેહ પણ જેની
श्री. मायाग सूत्र : 3