________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ३
४२९
"
र्वाणाः, अपरिगृह्णन्तः = परिग्रहमकुर्वाणाः, अत्र प्रथमचरमयोर्ग्रहणे मध्यवर्तिनां atri मृपावादादीनामपि ग्रहणं, तेन 'मृषावादमकुर्वन्त ' इत्यादिकं वाच्यम्, सर्वस्मिन्नपि लोके, अत्र 'चकारः ' समुच्चायकः स च ' नो परिग्रहवन्त' इत्यनेन सम्बध्यते, ' खलु वाक्यालङ्कारे 'नो परिग्रहवन्तः = निष्परिग्रहाच भवन्ति, कुत्रापि परिग्रहदो पैर्न लिप्यन्ते इत्यर्थः । अपि च स एव प्राणेषु = प्राणिषु दण्डं= परितापकरं मनोवाक्कायव्यापारं विहाय = त्यक्त्वा पापं पापजनकं कर्म प्राणातिपातादिकमष्टादशविधम् अकुर्वाणः = अननुतिष्ठन् एष महान् = लघुकर्मा ' अग्रन्थः ' न विद्यते ग्रन्थो वाह्य धन-धान्यादिराभ्यन्तरः कषायादिश्च यस्य सोऽग्रन्थः = सर्वतः परिग्रहवर्जितः व्याख्यातः - तीर्थकृद्भिः प्ररूपितः ।
"
किं च स ओजः =एको रागद्वेषवर्जित इत्यर्थः द्युतिमतः = मोक्षस्य तत्साधनस्य चाहनासे रहित होकर प्राणियोंके प्राणोंके व्यपरोपण कार्यसे सर्वथा दूर रहते हैं और परिग्रहसे अलग होकर समस्त लोक में कहीं भी परिग्रहके दोषसे लिप्स नहीं बनते हैं। यहां प्रथम और अंतिम पापसे उनकी निवृत्ति प्रकट करने से मध्यवर्ती मृषावाद आदि पापोंसे भी वे रहित होते हैं । यह बात भी स्वयं समझ लेनी चाहिये । वह बुद्धबोधित साधु ही प्राणियोंके विषय में परिताप उपजानेवाले मन, वचन, कायके व्यापारका परित्याग कर पापजनक प्राणातिपातादिकरूप पापकर्मको नहीं करता हुआ लघुकर्मा बनता है, एवं धन धान्यादिक बाह्य परिग्रह से और कषायादिरूप आभ्यन्तर परिग्रहसे रहित होनेसे निष्परिग्रही - परिग्रह से रहित- तीर्थङ्करोंद्वारा कहा गया है ।
तथा - यह बुद्धबोधित मुनि ' ओजो 'अकेला अर्थात् रागद्वेषरहित પ્રાણીઓના પ્રાણોના નાશના કારણથી સદા દૂર રહે છે, અને પરિગ્રહથી અલગ અની સમસ્ત લોકમાં કોઈ પણ સ્થળે પરિગ્રહના દોષથી લિપ્ત બનતા નથી. અહિં પ્રથમ અને અંતિમ પાપથી તેની નિવૃત્તિ પ્રગટ કરવાથી મધ્યવર્તી મૃષાવાદ આદ્ધિ પાપોથી પણ તે રહિત બને છે. આ વાત પણ પોતે સમજી લેવી જોઈ એ. તે બુદ્ધાધિત સાધુ જ પ્રાણીઓના વિષે પરિતાપ ઉપજાવવાવાળા મન, વચન અને કાયાના વ્યાપારના પરિત્યાગ કરી પાપજનક પ્રાણાતિપાતાદિકરૂપ પાપ કર્મો નહિ કરતાં લઘુકી અને છે, અને ધનધાન્યાક્રિક બાહ્ય પરિગ્રહથી અને કષાયાદિરૂપ આભ્યંતર પરિગ્રહથી રહિત હોવાથી નિષ્પરિગ્રહી–પરિગ્રહથી રહિત તીર્થંકરોદ્વારા કહેવામાં આવેલ છે.
तथा— मा युद्धमाधित भुनि 'ओए' - भेडा - रागद्वेषडित | 'धुतिमतः '
શ્રી આચારાંગ સૂત્ર : ૩