________________
आचाराङ्गसूत्रे
मूलम् - धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा ४ वत्थं वा ४ पाएज्जा निमंतेज्जा कुज्जा वेयावडियं परं आढायमाणे तिबेमि ॥ सू० ५॥
४२४
"
छाया - धर्ममा जानीत प्रवेदितं माहनेन मतिमता समनोज्ञः समनोज्ञायाशनं वा ४ वस्त्रं वा ४ प्रदद्यात् निमन्त्रयेत् कुर्याद्वैयावृत्त्यं परमाद्रियमाण इति ब्रवीमि ॥५॥ टीका -- धर्म - मित्यादि, परम् - उत्कृष्टम् आद्रियमाणः तस्यादरं कुर्वन् समनोज्ञैराहतो वास समनोज्ञः = अनगारः उद्यतविहारी समनोज्ञाय - परस्मै सम्यग्दर्शनादिमते संविग्नाय साम्भोगिकायैकसामाचारीप्रविष्टाय मुनये अशनं वा चतुर्विधमाहारं वस्त्रादिकं प्रदद्यात् निमन्त्रयेत्, वैयावृत्यं = सुश्रूषां वा कुर्यात् । गृहस्थेभ्यः केवलमकल्पनीयाऽऽहारादिग्रहणस्यैव प्रतिषेधः, असमनोज्ञेभ्यस्तु न ग्राह्यं नापि तस्मै देयमिति भावः । इत्येवं माहनेन मतिमता = भगवता महावीरेण प्रवेदितं= प्ररूपितं धर्म- पूर्वोक्तमशनादिग्रहणविधिनिषेधप्रतिपादकं साध्वाचाररूपम् ' आजा
"
समनोज्ञोंका आदर करता हुआ, अथवा समनोज्ञोंसे आहत होता हुआ वह उद्यतविहारी साधु सम्यग्दर्शनादिमें संविग्न- एक सामाचारीके पालन करनेमें प्रविष्ट - अन्य मुनिजनोंके लिये चार प्रकारके अशन और चार प्रकारके वस्त्रादिक देवे, उन्हें देनेके लिये आमंत्रित करे, और उनकी वैयावृत्य - शुश्रूषा भी करे। गृहस्थोंके पाससे केवल अकल्पनीय आहारादिक एवं वस्त्रादिक ले लेनेका ही निषेध है-कल्पनीयका नहीं, परंतु असमनोज्ञोंसे तो उन्हें न वह लेवे और न उन्हें वह देवे। इस प्रकार मतिमान - केवलज्ञानी श्री महावीर भगवान् द्वारा प्ररूपित पूर्वोक्त अशनादिके ग्रहणकी विधि और निषेधका प्रतिपादक साधुके आचाररूप
સમનોજ્ઞોનો આદર કરતા અથવા સમનોજ્ઞોથી આદ્ભુત થતા એ ઉદ્યવિહારી સાધુ સમ્યગ્દર્શનાદિમાં સવિગ્ન—એક સામાચારીનુ પાલન કરવામાં પ્રવિષ્ટ-અન્ય મુનિજનો માટે ચાર પ્રકારના અશન અને ચાર પ્રકારનાં વસ્ત્રાદિક દે, એને આપવા માટે આમત્રણુ આપે અને એમની વૈયાવૃત્ત્વ–શુશ્રુષા પણ કરે. ગૃહસ્થોની પાસેથી કેવળ અકલ્પનીય આહારાદિક અને વસ્ત્રાદિકને લેવાનો નિષેધ છે. કલ્પનીયનો નહીં, પરંતુ અસમનોજ્ઞો પાસેથી ન તો લે કે ન એને આપે, આ પ્રકારે મતિમાન્—કેવલજ્ઞાની મહાવીર ભગવાન્ દ્વારા પ્રરૂપિત પૂર્વકત અશના દ્વિના ગ્રહણની વિધિ અને નિષેધના પ્રતિપાદક સાધુના આચારરૂપ ધર્મને હે
શ્રી આચારાંગ સૂત્ર : ૩