________________
श्रुतस्कन्ध. १ विमोक्ष अ. ८. उ.२
द्वेषाविष्टास्ते तिरस्कृता गृहस्था राजपुरुषास्तस्य बहुविधमुपतापं कुर्वन्तीत्याह'आहच्च' इत्यादि, ते गृहस्थास्तत्सर्वमशनादिकं ग्रन्थात्-अपरिमितद्रव्यव्ययात् आहत्य=ढौकित्वा तदर्थ निष्पाद्येत्यर्थः । आहृतमप्यशनादिकमनङ्गीकुर्वन्तं स्पृशन्ति परितापयन्ति, तदेव दर्शयति-'स' इत्यादि-सः प्रद्वेषमुपगतो राजपुरुषादिस्तस्य मुनेर्हन्ता-स्वयं हन्तुं प्रवृत्तो भवति अन्यमाज्ञापयति च-'हते'-त्यादिभो पुरुषाः ? यूयमेनं मुनि हत दण्ड-कशादिना, क्षणुत-मुष्टिलत्तादिना मारयत, छिन्त-कुठारादिना कर-चरणाद्यययवानां छेदं कुरुत, दहत वह्नयादिना भस्मीकुरुत, पचत तद्देहमांसादिकम् , आलम्पत वस्त्रादिकमपहरत, विलुम्पत-सर्वस्वं गृह्णीत, सहसाकारयत-त्वरितं प्राणानपहरत, विपरामृशत-वि-विविधैः पीडनोत्पाप्रकारके उपद्रव करना प्रारंभ कर देते हैं, इसी बातको सूत्रकार-"आ हच्च गंथा वा फुसंति" इस वाक्यसे प्रकट करते हैं। वे गृहस्थ अपरिमित द्रव्यके व्ययसे साध्य उस अशनादिक सामग्रीको उसके निमित्त तय्यार कराकर जब उस मुनिके निकट ले जाते हैं और वह जब उस सामग्रीको स्वीकृत नहीं करता है तब वे उसे अस्वीकार करनेवाले उस मुनिको अनेक प्रकारसे दुःखित करने लग जाते हैं । कभी वे राजपुरुष गृहस्थ स्वयं उस मुनिको मारने लग जाते हैं और दूसरोंसे भी यह कहते हैं कि अरे ! तुम सब लोग इस मुनिको दण्ड और कशा आदिसे पीटो मुष्टि और लातके प्रहारोंसे इसे चोट पहुँचाओ, कुठार आदिसे इसके हाथ और पैर आदि अवयवोंको छेद दो, अग्निमें इसे जलादो, इसकी देहके मांसको निकालकर पका लो, इसके वस्त्र वगैरह सब छीन लोइसका सर्वस्व लूट लो और जल्दी से जल्दी इसके प्राणोंको ले लो, तथा
भने प्रश्न उपद्रव ४२१॥ सा छ, २॥ पातने सूत्र॥२-" आहच्च गंथा वा फुसंति" २॥ पायथी प्रगट ४२ छे.ते गृहस्थ परिभित द्रव्यना व्ययथी मशिनाहि સામગ્રી મુનિના નિમિત્તે તૈયાર કરાવી જ્યારે એ મુનિની પાસે લઈને જાય છે અને મુનિએ સામગ્રી જયારે સ્વીકારતા નથી ત્યારે તે અસ્વીકાર કરનાર મુનિને અનેક પ્રકારથી દુઃખ આપવા લાગે છે. કયારેક કયારેક એ રાજપુરૂષ ગૃહસ્થ જાતે જ તે મુનિને મારવા પ્રેરાય છે અને બીજાઓને પણ ઉશ્કેરે છે અને કહે છે કે તમે બધા લેકે આ મુનિને લાકડીથી, હાથથી, પગના પ્રહારોથી ખુબ પીટો, કુહાડી આદિથી એના હાથ પગ વગેરે અવયવોને છેદી નાખે, અગ્નિમાં એને બાળી નાખે, એના શરીરના માંસના લોચા કાઢી લે, એનાં વસ્ત્ર અને અન્ય સામગ્રી આંચકી લે અને જલદી એના જીવનને અંત લાવી દે, જે જે પ્રકારની યાત
श्री. मायाग सूत्र : 3