________________
आचारागसूत्रे शास्त्रोक्तकल्पमुपदिश्य तमभिसान्त्वयेदिति भावः। 'इति' अधिकारसमाप्तौ, यन्मया भगवत्सकाशात् श्रुतं तत्सर्व पूर्वोक्तं वक्ष्यमाणं च ब्रवीमि कथयामि ॥ सू०२॥ ___ वक्ष्यमाणमेवाह-'भिक्खं च' इत्यादि
मूलम्-भिक्खं च खलु पुट्ठा वा, अपुट्टा वा जे इमे आहच्च गंथा वा फुसंति से हंता हणह, खणह, छिंदह दहह, पयह, आलुपह, विलुपह सहसा कारेह, विप्परामुसह, ते फासे, पुट्ठो धीरो अहियासए, अदुवा, आयारगोयरमाइक्खे तक्किया णमणेलिसं, अदुवा वइगुत्तीए गोयरस्स अणुपुव्वण सम्म पडिलहाए आयगुत्ते, बुद्धेहिं एयं पवेइयं ॥ सू० ३॥
छाया--भिक्षु च खलु पृष्ट्वा वा अपृष्ट्वा वा ये इमे आहृत्य ग्रन्थाद्वा स्पृशन्ति स हन्ता हत क्षणुत, छिन्त, दहत, पचत,आलुम्पत, विलुम्पत, सहसाकारयत, विपरामशत, तान् स्पर्शान् स्पृष्टोऽध्यासयेत् , अथ वा आचारगोचरमाचक्षीत, तर्कयित्वा खलु अनीदृशमथवा वाग्गुप्त्या गोचरस्यानुपूर्ध्या सम्यक् प्रत्युपेक्षेत आत्मगुप्ता, बुद्धरेतत्प्रयेदितम् ॥ सू०३॥ ___टीका-'भिक्षु'-मित्यादि, ये-पूर्वोक्ता इमे प्रत्यक्षनिर्दिष्टा गाथापतयो भिक्षु =श्मशानादौ विहरन्तं तं मुनि 'च: ' समुच्चयार्थकः, 'खलु' वाक्यालङ्कारे, पृष्ट्वा अन्यथा नहीं" इत्यादिक शास्त्रोक्त कल्पका उसे उपदेश देकर समझावे । सूत्रमें इति शब्द अधिकारकी समाप्सिका सूचक है। जो मैंने भगवान से सुना है वह सब पूर्वोक्त अथवा वक्ष्यमाण तुमसे कहा है, तथा आगे कहता हूं ॥ सू०२॥
वक्ष्यमाण विषयको सूत्रकार कहते हैं-"भिक्खू च" इत्यादि।
सूत्रकारने १ प्रथम और २ द्वितीय सूत्र में यह प्रकट किया है किकुछ गृहस्थ ऐसे हैं जो मुनियों के प्रति पूर्ण भक्ति रखते हैं परन्तु उनके ઉપદેશ આપી સમજાવે. સૂત્રમાં તિ શબ્દ અધિકારની સમાપ્તિનો સૂચક છે જે મેં ભગવાન પાસેથી સાંભળેલ છે એ સઘળું પૂર્વોક્ત અથવા વફ્ટમાણ તમને કહેલ છે તથા આગળ કહું છું. સૂત્ર ૨
पक्ष्यमा विषयने सूत्र२ ४ छ--"भिक्खुच" त्याहि.
સૂત્રકારે ૧ પ્રથમ અને ૨ બીજા સૂત્રમાં એ પ્રગટ કરેલ છે કે કઈ ગૃહસ્થ એવા હોય છે કે જે મુનિચેની તરફ પૂર્ણ ભકિત રાખે છે પણ તેના
श्री. सायासंग सूत्र : 3