________________
श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. २
४०७
वा, पाणाइं भूयाइं जीवाइं सत्ताइं समारब्भ समुदिस्स कीयं पामिच्चं अच्छिज्ज अणिसिह अभिहडं आहटु चेएमि, आवसहं वा समुस्सिणोमि से भुंजह वसह आउसंतो! समणा! भिक्खूतं गाहावई समणसं सवयसं पडियाइक्खे-आउसंतो ! गाहावइ ! नो खलु ते वयणं आढामि, नो खलु ते वयणं परिजाणामि जो तुमं मम अह्राए असणं वा ४,वत्थंवा४, पाणाई वा ४,समारब्भ समुदिस्स कीयं पामिच्चं अच्छिज्जं अणिसिहं अभिहडं आहद्द चेएसि आवसहं वा, समणुस्सिणासि से विरओ आउसो ! गाहावई ! एयस्स अकरणयाए ॥ सू०१॥ __ छाया-स भिक्षुः पराक्रमेत वा तिष्ठेद्वा निपीदेद्वा त्वग्वर्तयेद्वा श्मशाने वा शून्यागारे वा गिरिगुहायां वा वृक्षमूले वा कुम्भकारायतने वा हुरत्था वा क्वचिद्विहरन्तं तं भिक्षुमुपसंक्रम्य गाथापतिर्ब्रयात्-आयुष्मन् ! श्रमण ! अहं खलु तवाCयाशनं वा पानं वा खाचं वा स्वाद्यं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोछनं वा प्राणिनो भूतान् जीवान् सत्त्वानि समारभ्य समुद्दिश्य क्रीतं प्रामित्यम् आच्छिद्यम् अनिसृष्टम् अभिहृतम् आहृत्य ददामि, आवसथं समुच्छृणोमि तद् भूव वस आयुष्मन् ! श्रमण !। भिक्षुस्तं गाथापति समनसं सवयसं प्रत्याचक्षीत-आयुष्मन् ! गाथापते ! न खलु ते वचनमाद्रिये न खलु ते वचनं परिजानामि, यस्त्वं ममार्थाय अशनं वा ४ वस्त्रं वा ४ प्राणिनो वा ४ समारभ्य समुद्दिश्य क्रीतं प्रामित्यम् आच्छिघम् अनिसृष्टम् अभिहृतम् आहृत्य ददासि, आवसथं वा समुच्छृणोषि, सोऽहं विरत आयुष्मन् ! गाथापते ! एतस्याकरणतया ॥ सू०१॥
इसमें ये जितने कल्प प्रकट किये गये हैं वे सब प्रतिमाप्रतिपन्न साधुकी अपेक्षा से कहे गये हैं। अन्य साधुजनोंमें भी ये यथासंभव जान लेना चाहिये। सूत्रकार 'इसमें मुनिजनके लिये इस प्रकारका आहार अकल्पनिक है' वह बतलाते हैं
આમાં જેટલા કલ્પ પ્રગટ કરવામાં આવેલ છે તે બધા પ્રતિમાપ્રતિપન્ન સાધુની અપેક્ષાથી કહેવાયા છે. અન્ય સાધુજનેમાં પણ એ યથાસંભવ સમજવા જોઈએ. સૂત્રકાર આમાં મુનિજનને માટે “એ પ્રકારના આહાર અકલ્પનિક છે. તે બતાવે છે–
श्री. साया
सूत्र : 3