________________
३८८
आचारागसूत्रे " लोकक्रियाऽऽत्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम् । " __ अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ॥ १॥ इति।
येषां तु स्याद्वादसिद्धान्तो हृदये प्ररूढस्तेषामस्तित्वनास्तित्वाद्यर्थस्य तत्तनयाभिमायेण कथश्चित्सङ्गतिसद्भावात्मवादस्थानमेव नास्तीति।
परतैर्थिकधर्माणामपारमार्थिकत्वं प्रतिपादयन् स्वधर्मस्य पारमार्थिकत्वं दर्शयति-' इत्थवि'-इत्यादि, अत्रापि 'अस्ति लोको नास्ति लोक' इत्यादि
लोकक्रियात्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् । ___ अविदितपूर्व येषां स्यावादविनिश्चितं तत्त्वम् । जिनके हृदय में स्यावाद सिद्धान्तका वास है, उन्हें अस्तित्व-नास्तित्व इत्यादि अर्थमें उस २ नयके अभिप्रायसे संगतिका सद्भाव होनेसे, वादविवादके लिये स्थान ही नहीं है ।
भावार्थ-ये पूर्वोक्त मन्तव्य एकान्तरूपमें माने जाने पर ही एक दूसरेके लिये विवादका कारण बनते हैं, परन्तु जब ये किसी अपेक्षासे (नयके अभिप्रायसे) विचार करनेमें आते हैं तो इनमें विवादके लिये स्थान ही नहीं रहता है। इसी बातको सूत्रकार "अत्रापि" इत्यादि पदोंसे प्रदर्शित करते हैं, वे कहते हैं-परतीर्थिक धर्मोंमें अपरमार्थिकता और स्वधर्ममें परमार्थिकता इस प्रकारसे हैअस्ति लोकः, नास्ति लोकः, ये दो परस्पर विरुद्ध हैं-अस्तिकी
लोकक्रियात्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् ।
अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ॥ જેના હદયમાં સ્યાદ્વાદ સિદ્ધાંતને વાસ છે તેને અસ્તિત્વ નાસ્તિત્વ ઈત્યાદિ અર્થમાં તે તે નયના અભિપ્રાયથી સંગતિને સદ્ભાવ હોવાથી વાદવિવાદ માટે સ્થાન નથી.
ભાવાર્થ –આ પૂર્વોકત મંતવ્ય એકાન્તરૂપમાં માનવામાં આવેલ હોવાથી એક બીજા માટે વિવાદનું કારણ બને છે, પરંતુ જ્યારે એ કેઈ અપેક્ષાથી (નયના અભિપ્રાયથી) વિચાર કરવામાં આવે છે તે તેમાં વિવાદને માટે स्थान ४ नथी. . पातने सूत्रा२ “ अत्रापि " त्या पहाथी प्रदर्शित ४२ છે. તેઓ કહે છે–પરતીર્થિક ધર્મમાં અપરમાર્થિકતા અને સ્વધર્મમાં પરમાથિકતા આ પ્રકારે છે–
'अस्ति लोकः, नास्ति लोकः' मा भन्ने ५२२५२ (१३५ छ. मस्तिनी
श्री. साया
सूत्र : 3