________________
श्रुतस्कन्ध १ विमोक्ष० अ ८ उ. १
३७३
अस्मत्सन्तोषायावश्यमस्मत्स्थाने समागन्तव्यम् , यद् यद् भवतां कल्पनीयं तत्तद्दास्यामीति भावः। ममावासो भवत्संचरणरथ्यायामेव वर्तते, यदि वक्रोऽपि भवेत्तथापि पन्थान-मार्ग व्यावापि-परिभ्रम्यापि उत्क्रम्य-मार्गमध्यवर्तिगृहाण्युल्लकन्यागन्तव्यम् , नाऽत्र क्लेशो गणनीयः, कृपा विधेया-इत्यादि कथयित्वा सः विभक्तं-भिन्नं धर्म जुषमाणः सेवमानः शाक्यादिः, समायन्तेन मार्गेण कदाचिद् आगच्छन् , चलन्-मार्गे गच्छन् यच्चाशनादिकं प्रदद्यात्, तदानादिना निमन्त्रयेद्वा, अन्यद्वा वैयावृत्त्यं कुर्यात्-विदध्यात् , तर्हि मुनिः परम् अत्यर्थम् अनाद्रियमाणः तस्यानादरं कुर्वन्-तमस्वीकुर्वाणः सन् विहरेत् , तेन सह परिचयमपि न कुर्यात् , अनेन दर्शनशुद्धयादेरवश्यं भावादित्याशयः । इति पूर्वोक्तं वक्ष्यमाणं च ब्रवीमिकथयामि ॥ मू० २॥ जायगा, और नहीं खा कर आनेपर सुबहका लघुभोजन हो जायगा। इस लिये हमारे संतोषके लिये आप मेरे स्थान पर अवश्य २ आवें । आनेपर
आपके लिये जो २ वस्तुएँ कल्पनीय होंगी उन्हें मैं अवश्य २ दूंगा। मेरा निवासस्थान आपके निकलनेकी गली ही में है। यदि वहांसे वह शायद
आपके लिये टेड़ा भी पडे तो भी घूमकर कुछ मध्यवर्ती घरोंको छोड़ कर आप वहां जरूर आवें। इसमें परिश्रमका ख्याल न करें। बड़ी दया होगी।" इत्यादि कह कर वह भिन्न धर्मका अनुयायी शाक्य आदि उस मार्गसे कदाचित् आता जाता मिल जाय और उस मुनिके लिये जो कुछ भी अशनादिक दे, अथवा उसके लिये आग्रह करे, या आमंत्रित करे अथवा दूसरी तरहसे कोई वैयावृत्ति करना चाहे तो उस मुनिको चाहिये कि वह उसकी किसी भी बात पर ख्याल न करे, उसके द्वारा प्रदत्त किसी भी वस्तुका ग्रहण ખાઈને ન આવવાથી શિરામણ થશે. આ માટે અમારા સ્થાન ઉપર અમારા સંતેષ માટે આપ અવશ્ય અવશ્ય આવો. આવવાથી આપને માટે જે જે વસ્તુઓ કલ્પનીય હશે એ હું તમને અવશ્ય અવશ્ય આપીશ. મારું નિવાસસ્થાન આપની નિકળવાની શેરીમાં જ છે. અથવા ત્યાંથી એ શેડે છેટે પડે તે પણ ફરીને કેટલાક વચલા ઘરેને મુકીને પણ આપ ત્યાં જરૂર આવે. આમાં પરિશ્રમને ખ્યાલ ન કરશે. ખૂબ દયા થશે. ઈત્યાદિ કહીને એ બીજા ધર્મના અનુયાયી શાક્ય આદિ એ માર્ગથી કદાચિત આવતાં જતાં મળી જાય અને એ મુનિ માટે જે કાંઈ ખાવા પીવાનું આપે, અથવા એને માટે આગ્રહ કરે, યા આમંત્રણ કરે, અથવા બીજી રીતે કઈ વૈયાવૃત્ત કરવા ચાહે, ત્યારે તે મુનિ
श्री. मायाग सूत्र : 3