________________
-
३७०
आचारागसूत्रे उत्सर्गतो द्वादशवर्षसंलेखनाक्रमेण संलिखितशरीरस्य भक्तपत्याख्यानेङ्गितपादपोपगमनमरणेषु किंचिदेकमाश्रित्य जन्म सफलीकर्तव्यमिति प्रतिपादितम् । (८) साम्प्रतं प्रथमसूत्रेण परमतनिराकरणार्थमेवोपक्रमते ' से बेमि' इत्यादि ।
मूलम्-से बेमि समणुन्नस वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा नो पाएजा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे तिबेमि ॥ सू०१ ॥ ___छाया-सोऽहं ब्रवीमि समनोज्ञाय वाऽसमनोज्ञाय वाऽशनं वा पानं वा खाद्यं वा स्वाद्यं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपोञ्छनं वा नो प्रदद्यात् नो निमन्त्रयेद् नो कुर्याद् वैयावृत्त्यं परमाद्रियमाण इति ब्रवीमि ॥ सू० १॥
टीका--' सोऽहम् ' इत्यादि--यो भगवन्मुखाद्विनिर्गतयथाश्रुतग्राही परिज्ञातहेयोपादेयः सोऽहं त्वां ब्रवीमि वक्ष्यमाणवचनं वच्मि, तदेवाह-'समनोज्ञायेतो संवर्द्धित-शिष्यरूप-संपत्तिवाले उस मुनिको उत्सर्गसे १२ वर्ष की संलेखना धारण कर लेनी चाहिये । इस क्रमसे शरीरके कृश होने पर उसे भक्तप्रत्याख्यान, इंगित और पादपोपगम इन मरणोंसे किसी एक मरणको धारण कर जन्म सफल करना चाहिये-यह विषय समझाया गया है।।
इस समय प्रथम सूत्रसे सूत्रकार परमतके निराकरण करनेका उपक्रम (प्रारंभ) करते हैं-' से बेमि' इत्यादि
श्री सुधर्मास्वामी श्री जम्बूस्वामीसे कहते हैं-हे शिष्य ! जिसने भगवानके मुखसे निर्गत श्रुतके अनुसार ही तत्त्व ग्रहण किया है और શિષ્યરૂપ સંપત્તિથી વૃદ્ધિ પામેલ એ મુનિએ ઉત્સર્ગથી ૧૨ વર્ષની સંખના ધારણ કરી લેવી જોઈએ. આ કમથી શરીરના કૃશ થવાથી તેણે ભકતપ્રત્યાખ્યાન, ઈંગિત અને પાદપપગમ આ મરણેમાંથી કોઈ એક મરણને ધારણ કરી જન્મ સફળ કરવું જોઈએ. આ વિષય સમજાવેલ છે.
આ સમય પ્રથમ સૂત્રથી સૂત્રકાર પરમતનું નિરાકરણ કરવાને પ્રારંભ अरे छ-" से बेमि” त्यादि.
શ્રી સુધર્માસ્વામી શ્રી જખ્ખસ્વામીને કહે છે-હે શિષ્ય ! જેને ભગવાનના મુખથી નિર્ગત કૃતના અનુસાર જ તત્વ ગ્રહણ કરેલ છે અને એનાથી જે હેય અને ઉપાદેયના જ્ઞાનથી યુકત છે એ હું તમને આ પ્રકારથી કહું છું કે તમે
श्री. मायाग सूत्र : 3