________________
श्रुतस्कन्ध. १ धूताख्यान अ. ६. उ. ५
३४९ उक्तरीत्या चारित्रमाराधयन् ज्ञान प्राप्य मुक्तो भवतीति दर्शयति'संखाय' इत्यादि ।
मूलम्-संखाय पेसलं धम्म दिटिमं परिणिव्वुडे ॥सु०८॥ छाया--संख्याय पेशलं धर्म दृष्टिमान् परिनिवृतः ॥ सू० ८ ॥
टीका--दृष्टिमान्–सम्यग्दर्शनवान् पेशलं हिंसादिदोषरहितं शुद्धं धर्म= जिनोक्तं श्रुतचारित्राख्यं संख्याय सम्यग्ज्ञानेन विज्ञाय परिनिर्वृतः समूलसकलकर्मक्षयात् प्रकटितशुद्धात्मस्वरूपतया निराबाधाऽमन्दानन्दसन्दोहसम्पन्नो भवति । ___ यस्तु मिथ्यादृष्टिः पेशलं धर्म न जानाति स परिनिवृतो न भवतीति दर्शयितुमाह-' तम्हा' इत्यादि ।।
उक्त रीतिसे चारित्रकी आराधना करनेवाला मुनि ज्ञानकी प्राप्ति करके मुक्त होता है-इस बातको सूत्रकार कहते हैं-" संखाय” इत्यादि।
सम्यक् दर्शन-सम्पन्न मुनि हिंसादिक दोषोंसे रहित शुद्ध ऐसे जिनेन्द्रद्वारा प्रतिपादित श्रुतचारित्ररूप धर्मका सम्यक ज्ञानसे परिज्ञान कर परिनिवृत्त हो जाता है-अर्थात् आमूलचूल सकल कर्मोके विनाश होनेसे प्रकटित शुद्ध आत्मस्वरूप होने के कारण, निराबाध अमन्द आनंद की परंपरासे संपन्न हो जाता है-सम्यग्दर्शन संपन्न महामुनि जिनेन्द्रदेव कथित धर्मकी सम्यग्ज्ञानपूर्वक आराधना करनेसे समस्त कर्मोंसे रहित हो जाता है और अव्याबाध सुखका भोक्ता बन जाता है। सू०८॥ __जो मिथ्यादृष्टि हैं, वे मिथ्यात्वके प्रभावसे शुद्ध ऐसे जिनोक्त धर्म को नहीं जानते हैं; इसलिये वे मुक्तिके भी पात्र नहीं होते हैं-इस बात
આ રીતથી ચારિત્રની આરાધના કરવાવાળા મુનિ જ્ઞાનની પ્રાપ્તિ કરી મુક્ત भने छ; 4. पातने सूत्र४२ ४९ छ–“ संखाय” त्याह
સમ્યક્દર્શનસંપન્ન મુનિ હિંસાદિક દેથી રહિત શુદ્ધ એવા જિનેન્દ્ર દ્વારા પ્રતિપાદિત કૃતચારિત્રરૂપ ધર્મને સમ્યજ્ઞાનથી જાણીને પરિનિવૃત થઈ જાય છે, અર્થાત્ પિતાના સકળ કર્મોને સમૂળ વિનાશ થતાં પ્રગટેલા શુદ્ધ આત્મસ્વરૂપના કારણે કઈ પ્રકારની બાધારહિત અમન્દ (પારાવાર) આનંદસંપન્ન થઈ જાય છે. સમ્યગ્દર્શનસંપન્ન મહામુનિ જીનેન્દ્રદેવે કહેલા ધર્મની સમ્યજ્ઞાનપૂર્વક આરાધના કરવાથી સઘળા કર્મોથી રહિત બની જાય છે અને અવ્યાબાધ સુખના ભોક્તા બને છે. (સૂ૦૮)
જે મિથ્યાષ્ટિ છે તે મિથ્યાત્વના પ્રભાવથી શુદ્ધ એવા જીત ધર્મને
श्री. साया
सूत्र : 3