________________
श्रुतस्कन्ध १ धूताख्यान अ. ६ उ. ३
२९९ वक्ष्यमाणपरीपहाणामवश्यं सम्भव इति तत्र तस्य यत् कर्तव्यं तदाह-'अदुवा तत्थ ' इत्यादि।
मूलम्-अदुवा तत्थ परकमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति, तेउफासा फुसंति, दंसमसगफासा फुसंति । एगयरे अन्नयरे विरूवरूवे फासे अहियासति अचेले लाघवं आगममाणे, तवे से अभिसमण्णागए भवइ॥सू०३॥
छाया-अथवा तत्र पराक्रममाणं भूयोऽचेलं तृणस्पर्शाः स्पृशन्ति, शीतस्पर्शाः स्पृशन्ति, तेजःस्पर्शाः स्पृशन्ति, दंशमशकस्पर्शाः स्पृशन्ति । एकतरान् अन्यतरान् विरूपरूपान् स्पर्शान् अध्यास्ते अचेलो लाघवम् आगमयन् , तपस्तस्य अभिसमन्वागतं भवति ॥ मू०३ ॥
टीका-अथवा तत्र-अल्पवस्त्रावस्थायां पराक्रममाण-कर्मधूननोपाये संयमे समुद्यजानं अचेलम्=अल्पवस्त्रं साधु क्वचिद् ग्रामादौ त्वक्त्राणवस्त्राभावात् तृणशायिनं, ध्यान न हो तो भी ये वक्ष्यमाण परीषह तो अवश्य हो सकते हैं। उनके होनेपर जो उनका कर्तव्य है,उसे सूत्रकार कहते हैं-"अदुवा तत्थ" इत्यादि।
अथवा-अल्प वस्त्र धारण करनेकी अवस्थामें अच्छी तरहसे उद्युक्त अर्थात् संयमकी रक्षा अधिक वस्त्रोंके धारण करनेसे नहीं हो सकती है और जहां संयमकी रक्षा ही नहीं है वहां कौका क्षय भी नहीं हो सकता है-इस भावनासे प्रेरित वह साधु कर्मविनाशक संयममें सदा उद्योगशाली बना रहता है और इसीलिये वह अल्प वस्त्र-थोडे वस्त्रोंसे अपना काम चलाता है, तो भी ऐसे साधुको किसी प्रामादिकमें शारीरिक रक्षाके योग्य वस्त्रोंका अभाव होनेसे कदाचित् घासपर भी शयन करना पड़ता है, इस अवस्थामें कठोर तृणस्पर्श से उत्पन्न दुःखविशेषों તે પણ એ વક્ષ્યમાણ પરિષહ તે અવશ્ય થાય છે, તે થતાં તેનું જે કર્તવ્ય છે तेने सूत्र४२ ४ छ “अदुवा तत्थ" त्याहि.
અથવા અ૫ વસ્ત્ર ધારણ કરવાની અવસ્થામાં સારી રીતે ઉકત એટલે સંયમની રક્ષા વધુ વસ્ત્રો ધારણ કરવાથી થઈ શકતી નથી, અને જ્યાં સંયમની રક્ષા જ નથી ત્યાં કર્મનો ક્ષય પણ થઈ શકતું નથી, આ ભાવનાથી પ્રેરિત તે સાધુ કર્મવિનાશક સંયમમાં સદા ઉદ્યોગશાળી બની રહે છે, અને એ માટે તે અલ્પ વસ્ત્ર–થોડાં વચ્ચેથી પોતાનું કામ ચલાવે છે, તે પણ એવા સાધુને કોઈ ગામડામાં શારીરિક રક્ષા–ગ્ય વસ્ત્રોને અભાવ હોવાથી કોઈ વખતે ઘાસ ઉપર
શ્રી આચારાંગ સૂત્ર : ૩