________________
२१६
ज्ञात्वा किं कर्तव्यमिति दर्शयति-निदेशं ' इत्यादि
मूलम् - निदेशं नाइवट्टेज्जा मेहावी सुपडिलेहिया सव्वओ सव्वयाए सम्ममेव समभिजाणिया, इह आरामं परिण्णाय अल्लीण परिव्वए, निडियट्ठी वीरे आगमेण सया परक्कमे ज्जासि तिवेमि ॥ सू० ३ ॥
छाया - निर्देशं नातिवर्तेत मेधावी सुप्रत्युपेक्ष्य सर्वतः सर्वात्मना सम्यगेव समभिज्ञाय, इहाऽऽरामं परिज्ञायाऽऽलीनगुप्तः परिव्रजेत्, निष्ठितार्थी वीर आगमेन सदा पराक्रमेथा इति ब्रवीमि ।। सू० ३ ॥
टीका -' निर्देश 'मित्यादि - मेधावी - आचार्यमर्यादानुगमनशीलो निर्देश = वीतरागोपदेशं सर्वात्मना = उत्सर्गापवादरूपेण, यद्वा — आभ्यन्तरबाह्यरूपेण सर्वतः = सर्वप्रकारेण द्रव्यक्षेत्रकालभावरूपेणेत्यर्थः, सुप्रत्युपेक्ष्य - मिथ्यादृष्टिवादं भगवद्वादं च हेयोपादेयत्वेन सम्यक् समालोच्य सम्यगेव सम्यक्तया यथावस्थितरूपेण स्वमतं परमतं च समभिज्ञाय प्रमाणनयैर्ज्ञात्वा नातिवर्तेत - भगवदाज्ञां नातिक्रमेतनोल्लङ्घयेदित्यर्थः, उपलक्षणात् परवादं च निराकुर्यादिति । अपि च इह =अत्र जिनयोग न मिले तो आचार्यादिक गुरुओंके निकट बस कर उनके उपदेश श्रवणसे वास्तविक वस्तु तत्त्वका ज्ञायक बने ।
वस्तु तत्त्व या परप्रवादको जान कर फिर क्या करना चाहिये? इस के समाधानार्थ सूत्रकार कहते हैं "निदेशं " इत्यादि ।
आचाराङ्गसूत्रे
-
जो मुनिजन बुद्धिशाली हैं, अर्थात् अपने धर्मगुरुओंकी मर्यादाके रक्षक हैं, उनके निर्दिष्ट मार्गानुसार अपनी प्रवृत्ति करते हैं, स्वमनःकल्पित प्रवृत्ति नहीं करते। वे वीतराग प्रभुके उपदेशका अनेक मार्गसे विचार कर कभी भी उससे विरुद्ध प्रवृत्ति, या उसका उल्लंघन नहीं करते। वीतराग प्रभुका उपदेश अनेक नयोंकी अपेक्षासे प्रवर्तित हुआ है ऐसा
શ્રી આચારાંગ સૂત્ર : ૩
આ પરમતોના સંપૂર્ણ જ્ઞાતા બને. પરંતુ કદાચ એવા યાગ ન મળે તે આચાય આદિ ગુરૂએની પાસે રહી એમના ઉપદેશ શ્રવણથી વાસ્તવિક વસ્તુતત્ત્વના જાણકાર મને. વસ્તુતત્ત્વ અને પરમતને જાણી પછી શું કરવું જોઈએ ? એના સમાधानमा सूत्रकार हे छे " निद्देसं " त्याहि !
જે મુનિજન બુદ્ધિશાળી છે એટલે પોતાના ધર્મગુરૂઓની મર્યાદાના રક્ષક છે-એમણે ઉપદેશેલ મા અનુસાર પોતાની પ્રવૃત્તિ કરે છે, સ્વમન:કલ્પિત પ્રવૃત્તિ કરતા નથી તે વીતરાગ પ્રભુના ઉપદેશને અનેક માથી વિચાર કરી કદી પણ એનાથી વિરૂદ્ધ પ્રવૃત્તિ અથવા એનુ ઉલ્લંઘન નથી કરતા. વીતરાગ પ્રભુના ઉપદેશ સિદ્ધ છે એવા વિચાર કરી તે કદી પણ એના આગમમાં શંકા