________________
श्रुतस्कन्ध १ लोकसार अ. ५. उ.:३
एतादृशः कंचन-कमपि प्राणातिपातादिसावधव्यापारं नारभते=न कुरुते, वर्णादेशीत्यादिसकलविशेषणैर्मुनेः सकलाचारपरिशीलनशीलत्वमवगम्यत इति हृदयम् ॥ मू० ४ ॥
यः पुनरेतादृशः स कीदृशो भवतीति दर्शयति- से वसुमं' इत्यादि । मूलम्-से वसुमंसव्वंसमन्नागयपन्नाणेणंअप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी,जं सम्मति पासह तं मोणंति पासह, जं मोणंति पासह तंसम्मति पासह,न इमंसकंसिढिलेहि अदिज्जमाणेहिं गुणासाएहिं वंकसमायारेहि पमत्तेहि अगारमावसंतेहिं, मुणी मोणं समायाए धुणे कम्मसररिगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहंतरे मुणी तिण्णे मुत्ते विरए वियाहिएत्तिबेमि ॥ सू० ५॥
छाया-स वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मनाऽकरणीयं पापं कर्म तन्नो अन्वेषी, यत्सम्यक् पश्यत तन्मौनमिति पश्यत, यन्मौनं पश्यत तत्सम्यगिति पश्यत; नैतच्छक्यं शिथिलैराद्रयमाणैर्गुणास्वादैर्वक्रसमाचारैः प्रमत्तैरगारमावसद्भिः, मुनिमौंनं समादाय धुनीयात् कर्मशरीरकं, प्रान्तं रूक्षं सेवन्ते वीराः सम्यक्त्वदर्शिनः, एष ओघन्तरो मुनिः, तीर्थों मुक्तो विरतो व्याख्यात इति ब्रवीमि ॥ सू० ५॥
इस प्रकारके इन समस्त विशेषणोंवाले वे मुनिजन " नारभते कंचन" कोई भी सावद्य व्यापार नहीं करते हैं । इन वर्णादेशी आदि समस्त विशेषणों से मुनि में अपने सकल आचारों की परिशीलनशीलनता जानी जाती है ।।सू० ४॥
जो मुनि ऐसा होता है वह कैसा होता है ?-इस बात को कहते हैं ‘से वसुमं' इत्यादि
___ मा पूर्वहित ४।२नां समस्त विशेषवा मे भुनिन “नारभते कंचन" કોઈપણું સાવદ્ય વ્યાપાર કરતા નથી. વર્ણા દેશી આદિ સમસ્ત વિશેષણોથી મુનિજનની સકલ આચારના પરિશીલનતા જાણી શકાય છે.
જે મુનિ આવા હોય છે તે કેવા હોય છે? આ વાતમાં સૂત્રકાર કહે છે -' से वसुमं' त्यादि.
श्री. मायाग सूत्र : 3