________________
आचारागसूत्रे तापर्यायः, व्यधिकरणबहुव्रीहिः। यद्वा-सम्यक्पर्याय इतिच्छायाः 'सम्यक्पर्यायः =सम्यक् प्रशस्तः पर्यायो यस्य स सम्यक्पर्याय प्रशस्तचारित्रवान् व्याख्यातःवि-विविधप्रकारेण आख्यातः कथितः। परीपहोपसर्गापनोदकस्य असातवेदनीयकर्मोदयाद्रोगसमुदये तस्यैव तत्सहनशीलतामाह-'येऽसक्ताः' इत्यादि, ये= अनिर्दिष्टनामानः पापेषु-पापजनकेषु चारित्रमोहनीयेषु वा कर्मसु असक्ताः अनिभराः, यद्वा--पापेषु कर्मसु हिंसादिषु असक्ताः-अस्पृष्टाः सन्ति, मूले चार्षत्वात्सप्तम्यथे तृतीया; उदाह-कदाचित्तान् पापकर्मस्वसक्तान् मुनीन आतङ्काः शीघ्रप्राणघातिनः शूलादयो रोगविशेषाः स्पृशन्ति आक्राम्यन्ति-अभिभवन्तीत्यर्थः, एवं चेत्किमेतेहै। शमिता से चारित्रका ग्रहण जिसके होता है वह शमितापर्यायवाला है। वह विविध प्रकारसे कहा गया है। अथवा-“ समियापरियाए" इसकी संस्कृत छाया “ सम्यक्पर्यायः" भी होती है । सम्यक् का अर्थ प्रशस्त, पर्याय का अर्थ चारित्र है। प्रशस्त है चारित्र जिसका वह सम्यकपर्यायवाला-प्रशस्तचारित्रवाला विविध प्रकार से कहा है। अर्थात्-परीषहों का जीतनेवाला समताभाव से चारित्र का ग्रहण करनेवाला अथवा-प्रशस्तचारित्रवाला कहा गया है।
परीषह और उपसों को जीतनेवाले साधु के असातावेदनीय कर्म के उदय से रोगसमुदय आने पर उसे उनको सहन ही करना चाहिये, यह बात सूत्रकार “जे असत्ता" इत्यादि सूत्रांश से प्रकट करते हैं। जो साधु पापजनक कर्मों में अथवा चारित्रमोहनीय कर्म में अनासक्त हैं उन्हें कदाचित् शीघ्र प्राणघातक शूलादिक रोगविशेषों का सामना भी જે ચરિત્ર ગ્રહણ કરે છે તે શમિતા-પર્યાયવાળ બને છે. " समियापरियाए " यानी संस्कृत छाया “ सम्यकपर्यायः " ५५ थाय छे. સમ્યક અર્થ પ્રશસ્ત, પર્યાયને અર્થ ચારિત્ર છે. જેનું ચારિત્ર મહાન છેવખાણવા જેવું છે તે સમ્યક્રપર્યાયવાળા – પ્રશસ્તચરિત્રવાળા વિવિધ પ્રકારે કહેવાય છે, અર્થા–પરિષહેને જીતનાર અને સમતાભાવથી ચારિત્રનું ગ્રહણ કરનાર અથવા–પ્રશસ્ત ચારિત્રવાળા કહેવાય છે.
પરિષહ અને ઉપસર્ગોને જીતનાર સાધુને અસાતા–વેદનીય કર્મના ઉદયથી રેગને ઉપદ્રવ આવે તે એને તેણે સહન કરવો જોઈએ. આ વાત સૂત્રકાર "जे असत्ता" त्याहि सूत्राथी प्रगट ४२ छ - २ साधु पा५४४ मा मथवा ચારિત્રમેહનીય કર્મમાં અનાસકત છે તેને કદાચ શીધ્ર પ્રાણઘાતક શૂલાદિક રેગ
श्री. मायाग सूत्र : 3